________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [- /गाथा -], निर्युक्तिः [८०९], भाष्यं [१५०...]
इयं च स्थापनेति
• आसां च नामानि -'इंदोई जम्मा य णेरती वारुणी य वायवा । सोमा ईसाणाऽवि य विमला | ये तमा य बोद्धवा ॥ १ ॥ इंदा विजयद्दाराणुसारतो सेसिया पदक्खिणतो । अडवि तिरियदिसाओ उङ्कं विमला तमाचाधो ॥ २ ॥ 'तावखेत्त' त्ति, ताप:- सविता तदुपलक्षिता क्षेत्र दिक् तापक्षेत्रदिक् सा चानियता- 'जे सिं जन्तो सूरो उदेति तेसिं तई हवइ पुवा । तावक्खेतदिसाओ पदाहिणं सेसियाओसिं ॥ १ ॥' 'पण्णव' त्ति प्रज्ञापकस्य दिक् प्रज्ञापकदिक्-'पण्णवओ जद| भिमुहो सा पुछा सेसिया पदाहिणतो । तस्सेवणुगंतवा अग्गेयादी दिसा नियमा ॥ १ ॥ सप्तमी o भावदिक सा भवत्यष्टादशविधैव दिश्यते अयममुक इति संसारी यया सा भावदिक, सा चेत्थं भवत्यष्टादशविधा - पुढेविजलजलण वाया मूला खंधग्गपोरवीयाय । वितिचउपंचेंदिय तिरियनारगा देवसंघाया ॥ १ ॥ संमुच्छिमकंमाकम्मभूमगणरा तहन्तरद्दीवा । भावदिसा दिस्सइ जं संसारी णिययमेताहिं ॥ २ ॥'
०
१] ऐन्द्री आयी यमाचनेकैती वारुणी च वायव्या सोमा ईशानाऽपिच विमला च तमा (मी) च बोद्धव्या ॥ १ ॥ ऐन्द्री विजयद्वारानुसारतः दोषाः प्रदक्षिणतः । अष्टापि तिर्यन्दिशः ऊर्ध्वं विमला तमाचाधः ॥ २ ॥ २ येषां यतः सूर्य उदेति तेषां सा भवति पूर्वा । तापक्षेत्रदिशः प्रादक्षिण्येन शेषाः अनयोः ॥ १ ॥ ३ प्रज्ञापको यदभिमुखः सा पूर्वा शेषाः प्रदक्षिणतः । तस्या एवानुगन्तव्या आग्नेय्याया दिशो नियमात् ॥ १ ॥ ४ पृथ्वीजवलन वार्ता मूलनि स्कम्भापर्ववीजानि च । द्वित्रिचतु पोन्द्रियाः तिर्यो" नारकी देवसंघाताः ॥ १ ॥ संमूर्द्धजकै मार्क में भूमिकन रास्तथान्तरङ्गीपाः । भावदिच् दिश्यते यत् संसारी नियतमेताभिः ॥ २ ॥
For Party
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~ 224~