________________
आगम (४०)
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [८१०], भाष्यं [१५०...]
इतरस्तु भाज्यः, कर्मभूमिजमनुष्येषु चतुर्णामपि पूर्वप्रतिपन्नोऽस्त्येव, प्रतिपद्यमानकस्तु भाज्या, सम्मूछिमेषु तूभयाभाव दि इति, उक्तं च-"उभयाभावो पुढवादिएसु विगलेसु होज उबवण्णो । पंचेंदियतिरिएसु णियमा तिण्हं सिय पवजे ॥१॥
णारगदेवाकम्मगअंतरदीवेसु दोण्ह भयणा उ । कम्मगणरेसु चउसुं मुच्छेसु तु उभयपडिसेहो ॥२॥ द्वारं ॥ कालद्वारमधुना, तत्र कालखिविधा-उत्सर्पिणीकालः अवसर्पिणीकालः उभयाभावतोऽवस्थितश्चेति, तत्र भरतैरावतेषु विंशतिसागरोपमकोटीकोटिमानः कालचक्रभेदोत्सर्पिण्यवसर्पिणीगतः प्रत्येक षविधो भवति, तत्रावसपिण्यां सुषमसुषमाख्यश्चतुःसागरोपमकोटीकोटिमानः प्रवाहतः प्रथमः, सुषमाख्यस्त्रिसागरोपमकोटिकोटिमानो द्वितीयः, सुषमदुष्षमाख्यस्तु साग
रोपमकोटीकोटिद्वयमानस्तृतीयः, दुप्पमसुषमाख्यस्तु द्विचत्वारिंशद्वर्षसहस्रन्यूनसागरोपमकोटीकोटिमानश्चतुर्थः, दुष्प&ामाख्यस्त्वेकविंशतिवर्षसहस्रमानः पञ्चमः, दुष्पमदुष्पमाख्यः पुनरेकविंशतिवर्षसहस्रमान एव षष्ठ इति, अयमेव चोतक्रमे-
णोत्सर्पिण्यामपि यथोक्तसञ्जयोऽवसेयः काल इति, अवस्थितस्तु चतुर्विधः, तद्यथा-सुषमसुषमाप्रतिभागः सुषमाप्रतिभागः सुषमदुषमाप्रतिभागः दुष्पमसुषमाप्रतिभागश्चेति, तत्र प्रथमो देवकुरूत्तरकुरुषु द्वितीयो हरिवर्षरम्यकयोः तृतीयो हैमवतैरण्यवतयोः चतुर्थो विदेहेष्विति, तत्रेत्थमनेकधा काले सति यस्य सामायिकस्य यस्मिन् काले प्रतिपत्तिरित्येतदभिधित्सुराह
उभयाभावः पृथ्व्यादिकेषु विकलेषु भवेत् उपपन्नः । पञ्चेन्द्रियतिर्यक्षु नियमात् प्रयाणां स्यात्प्रतिपचमाने ॥ 1 ॥ नारकदेवाकर्मकान्तरङ्गीपेषु द्वयोजना तु । कर्मजनरेषु चतुर्णा संमूठेषु भयप्रतिषेधः ॥ २ ॥
45
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~226~