________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययन [−], मूलं [- /गाथा -], निर्युक्ति: [ ५४३ ], भाष्यं [ ११५...]
आवश्यक यो विधिरसौ वक्तव्यः, 'उवरि तिरथं 'ति उपरीति पौरुप्यामतिक्रान्तायां तीर्थमिति गणधरो देशनां करोतीति गाथासमुदायार्थः । अवयवार्थं तु प्रतिद्वारं वक्ष्यामः । इयं च गाथा केषुचित्पुस्तकेषु अन्यत्रापि दृश्यते, इह पुनर्युज्यते, द्वारनियमतोऽ| संमोहेन समवसरणवक्तव्यताप्रतीतिनिबन्धनत्वादिति ॥ ५४३ ॥ आह- इदं समवसरणं किं यत्रैव भगवान् धर्ममाचष्टे तत्रैव नियमतो भवत्युत नेत्याशङ्कापनोदमुखेन प्रथमद्वारावयवार्थ विवृण्वन्नाह
॥२३०॥
जस्थ अपुव्वोसरणं जत्थ व देवो महिडिओ एइ । बाउदयपुप्फबद्दलपागारतियं च अभिओगा ॥ ५४४ ॥
व्याख्या -यत्र क्षेत्रे अपूर्व समवसरणं भवति, अवृत्तपूर्वमित्यर्थः तथा यत्र वा भूतसमवसरणे क्षेत्रे देवो महर्द्धिकः 'एति' आगच्छति, तत्र किमित्याह-वातं रेण्वायपनोदाय उदकवलं भाविरेणुसंतापोपशान्तये तथा पुष्पवद्दलं क्षितिविभूषायै, वलशब्द उदकपुष्पयोः प्रत्येकमभिसंबध्यते, तथा प्राकारत्रितयं च सर्वमेतदभियोगमर्हन्तीत्याभियोग्याः - देवाः, कुर्वन्तीति वाक्यशेषः, अन्यत्र त्वनियम इति गाथार्थः || ५४४ ॥ एवं तावत् सामान्येन समवसरणकरणविधिरुक्तः, साम्प्रतं ४ विशेषेण प्रतिपादयन्नाह
मणिकणगरपणचित्तं भूमीभागं समंतओ सुरभिं । आजोजणंतरेणं करेंति देवा विचिन्तं तु ॥ ५४५ ।। व्याख्या - मणयः चन्द्रकान्तादयः कनकं देवकाञ्चनं रलानि इन्द्रनीलादीनि, अथवा स्थलसमुद्भवा मणयः जलसमुद्भवानि रत्नानि तैश्चित्रं, भूभागं 'समन्ततः' सर्वासु दिक्षु 'सुरभिं' सुगन्धिगन्धयुक्तं, किम् ? - कुर्वन्ति देवा विचित्रं
For Final P
हारिभद्रीयवृत्तिः विभागः १
~21~
| ॥ २३०॥
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः