________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२९] “आवश्यक” - मूलसूत्र - १ / २ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [− / गाथा-], निर्युक्ति: [ ५४२ ], भाष्यं [११५ ]
भवणवइवाणमंतरजोइसवासी विमाणवासी य ।
सविडिए परिसा कासी नाणुप्पयामहिमं ॥ ११५ ॥ ( भाष्यम्) व्याख्या-भवनपतिव्यन्तरज्योतिर्वासिनो विमानवासिनश्च सर्व हेतुभूतया सपरिषदः कृतवन्तः ज्ञानोत्पत्तिमहिमाम् इति गाथार्थः ॥ साम्प्रतं समवसरणवक्तव्यतां प्रपञ्चतः प्रतिपादयन्नेतां द्वारगाथामाहसमोसरणे केवईया बै पुच्छ वागरण सोयपरिणामे ।
दाणं च देवमले मल्लीणयणे उवरि तित्थं ॥ ५४३ ।। दारगाहा ॥
व्याख्या- 'समोसरणे 'ति समवसरणविषयो विधिर्वक्तव्यः, ये देवाः यत् प्राकारादि यद्विधं यथा कुर्वन्तीत्यर्थः । 'केव| इयति कियन्ति सामायिकानि भगवति कथयति मनुष्यादयः प्रतिपद्यन्ते ? कियतो वा भूभागादपूर्वे समवसरणेऽदृष्टपूर्वेण वा साधुना आगन्तव्यमिति । 'रूवत्ति' भगवतो रूपं व्यावर्णनीयं, 'पुच्छ' त्ति किमुत्कृष्टरूपतया भगवतः प्रयोजनमिति पृच्छा कार्योसरं च वक्तव्यं, कियन्तो वा युगपदेव हृङ्गतं संशयं पृच्छन्तीति, 'वागरणं' ति व्याकरणं भगवतो वक्तव्यं, यथा युगपदेव सा तीतानामपि पृच्छतां व्याकरोतीति, 'पुच्छावागरणं' ति एकं वा द्वारं, पृच्छाया व्याकरणं पृच्छाव्याकरणमित्येतद्वक्तव्यं, 'सोयपरिणामे 'ति श्रोतृषु परिणामः श्रोतृपरिणामः, स च वक्तव्यः, यथा सर्वश्रोतॄणां भागवती वाक् स्वभाषया परिणमत इति । 'दाणं च'त्ति वृत्तिदानं प्रीतिदानं च कियत् प्रयच्छन्ति चक्रवर्थ्यादयः तीर्थकरप्रवृत्तिकथकेभ्य इति वक्तव्यं । 'देवमले' त्ति गन्धप्रक्षेपात् देवानां सम्बन्धि माल्यं देवमाल्यं त्रल्यादि कः करोति कियत्परिमाणं चेत्यादि । 'महाणवणेत्ति माल्यानयने
For Prints at Use Only
incibrary org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~20~