________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५३९], भाष्यं [११४...]
आवश्यक-
हारिभद्रीयवृत्तिः विभागः१
॥२२९॥
k5-06
दशनामात्रं कृत्वा असंख्येयाभिर्देवकोटीभिः परिवृतो देवोद्योतेनाशेषं पन्थानमुद्योतयन् देवपरिकल्पितेषु पद्मेषु चरण- न्यासं कुर्वन् मध्यमानगर्या महसेनवनोद्यानं संप्राप्त इति गाथार्थः ॥५३९ ।।
____ अमरनररायमहिओ पत्तो धम्मवरचकवहितं । बीर्यपि समोसरणं पावाए मझिमाए उ ॥५४॥ हा व्याख्या स एव भगवान् अमराश्च नराश्च अमरनराः तेषां राजानः तैर्महितः-पूजितः प्राप्तः, किमित्याह-धर्म
चासौ वरश्च धर्मवरः तस्य चक्रवर्तित्वं, तत्पभुत्वमित्यर्थः । पुनर्द्वितीयं समवसरणम् , अपिशब्दः पुनःशब्दार्थे द्रष्टव्यः | पापायां मध्यमायां, प्राप्त इत्यनुवर्तते, ज्ञानोत्पत्तिस्थानकृतपूजापेक्षया चास्य द्वितीयता इति गाथार्थः ॥ ५४० ॥ तत्थ किल सोमिलजोत्ति माहणो तस्स दिक्खकालंमि। पउरा जणजाणषया समागया जन्नवामि ॥५४१ ॥
व्याख्या-तत्र' पापायां मध्यमायां, किलशब्दः पूर्ववत्, सोमिलार्य इति ब्राह्मणः, तस्य 'दीक्षाकाले यागकाल इत्यर्थः, 'पौरा' विशिष्टनगरवासिलोकसमुदायः 'जना' सामान्यलोकाः जनपदेषु भवा जानपदाः, विषयलोका इत्यर्थः, समागता यज्ञपाट इति गाथार्थः॥ ५४१ ।। अत्रान्तरे
एगते य विवित्ते उत्तरपासंमि जन्नवाडस्स । तो देवदाणविंदा करेंति महिमं जिणिंदस्स ॥५४२ ।। व्याख्या-एकान्ते च विविक्के उत्तरपार्थे यज्ञपाटकस्य ततो देवदानवेन्द्राः कुर्वन्ति महिमां जिनेन्द्रस्य, पाठान्तरम् वा कासी महिमं जिणिदस्स' कृतवन्त इति गाथार्थः ॥ ५४२ ॥ अमुमेवार्थ किश्चिद्विशेषयुक्तं भाष्यकारः प्रतिपादयन्नाह
-2262
T
॥२२९॥
rajanmorary om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~19~