________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७८३...], भाष्यं [१४६]
हारिभद्रीयवृत्तिः विभागा१
आवश्यक- अपरिग्गहत्तं च सुते भणियं, धम्मोपकरणेवि मुच्छा न कायवत्ति, जिणावि गतेण अचेला, जओ भणियं-सवेवि एग-
दूसेण निग्गया जिणवरा इत्यादि' एवं थेरेहिं कहणा से कतत्ति गाथार्थः ॥ एवंपि पण्णविओ कम्मोदएण चीवराणि ॥३२४॥
दछड्डेत्ता गओ, तस्सुत्तरा भइणी, उजाणे ठियस्स बंदिया गया, तं दहण तीएवि चीवराणि छड्डियाणि, ताहे भिक्खं
पविहा, गणियाए दिहा, मा अम्ह लोगो विरजिहित्ति उरे से पोत्ती बद्धा, ताहे सा नेच्छइ, तेण भणियं-अच्छउ एसा, तव देवयाए दिण्णा, तेण य दो सीसा पधाविया-कोडिन्नो कोट्टवीरे य, ततो सीसाण परंपराफासो जाओ, एवं बोडिया | उप्पण्णा ।। अमुमेवार्थमुपसंजिही(राह मूलभाष्यकार:ऊहाए पण्णत्तं बोडियसिवभूइउत्तराहि इमं । मिच्छादसणमिणमो रहवीरपुरे समुप्पणं ॥ १४७॥ बोडियसिबभूईओ बोडियलिंगस्स होइ उप्पत्ती । कोडिण्णकोवीरा परंपराफासमुष्पणा ॥१४८॥ (मू० मा०)। | व्याख्या-ऊहया' स्वतर्कबुद्ध्या 'प्रज्ञप्त' प्रणीतं बोटिकशिवभूत्युत्तराभ्यामिदं मिथ्यादर्शनम्, 'इणमोत्ति एतच्च क्षेत्रतो रथवीरपुरे समुत्पन्नमिति गाथार्थः ॥ बोटिकशिवभूतेः सकाशात् बोटिकलिङ्गस्य भवत्युत्पत्तिः, वर्तमाननिर्देशप्रयोजनं पूर्ववत्, पाठान्तरं वा 'बोडियलिंगस्स आसि उप्पत्ती ततः कौडिन्यः कुट्टवीरश्च, सर्वो द्वन्द्वो विभाषया एकवद्भव
अपरिग्रहत्वं च सूत्रे भणित, धर्मोपकरणेऽपि मूळ न कर्त्तव्येति, जिना अपि नैकान्तेनाचेलाः, यतो भणितं- सर्वेऽपि एकदूष्येण निर्गता जिनाचतुर्विंशतिः, एवं स्थविरैः कथचा तसै कृतेति । एवमपि प्रज्ञापितः काँदयेन चीवराणि त्यक्त्वा गतः, तस्योत्तरा भगिनी, उद्यान स्थिताय बन्दितुं यता, तं दृष्ट्वा तयाऽपि चीवराणि त्यक्तानि, तदा भिक्षायै प्रविष्टा, गणिकया दृष्टा, माऽस्मासु लोको विरलीदिति चरसि तस्सा वस्त्रं बदं, तदा सा नेच्छति, तेन भनितं-तिहरयेतत् तुभ्यं देवतया दतं, तेन च द्रौ शिष्यो प्रनाजिती-कौण्डिन्यः कोहवीरश्न, ततः शिष्याणां परम्परास्पषों जाता, एवं बोटिका उत्पन्नाः ।
50-55-
॥३२४॥
Patangibraryorg
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~209~