________________
आगम
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [- /गाथा-], नियुक्ति: [७८४], भाष्यं [१४८]
(४०)
ती' ति कौण्डिन्यकोट्टवीरं तस्मात्, परम्परास्पर्शम्-आचार्यशिष्यसम्बन्धलक्षणमधिकृत्योत्पन्ना-सञ्जाता, चोटिकट ष्टिरध्याहरणीयेति गाथार्थः ॥ साम्प्रतं निहववक्तव्यतां निगमयन्नाह| एवं एए कहिया ओसप्पिणीए उ निण्या सत्त । वीरवरस्स पवयणे सेसाणं पध्वयणे णस्थि ।। ७८४ ॥ | व्याख्या-'एवम् उक्तेन प्रकारेण 'एते' अनन्तरोकाः 'कविता प्रतिपादिताः, अवसर्पिण्यामेव निवाः सप्त अमी वीरवरस्य 'प्रवचने' तीर्थे, 'शेषाणाम्' अर्हता प्रवचने 'नस्थित्ति न सन्ति, यद्वा नास्ति निवसत्तेति गाथार्थः॥
मोत्तुणमेसिमिक सेसाणं जावजीविया दिट्ठी । एकेकस्स य एत्तो दो दो दोसा मुणेयब्वा ॥ ७८५॥ | व्याख्या-मुक्त्वैषामेकं गोष्ठामोहिलं निहवाधम 'शेषाणां' जमालिप्रभृतीनां प्रत्याख्यानमङ्गीकृत्य यावजीविका दृष्टिः, नापरिमाणं प्रत्याख्यानमिच्छन्तीति भावना, आह-प्रकरणादेवेदमवसीयते किमर्थमस्योपन्यास इति ?, उच्यते, प्रत्यहमुपयोगेन प्रत्याख्यानस्योपयोगित्वान्मा भूत् कश्चित् तथैव प्रतिपद्येत (तेति), अतो ज्ञाप्यते-निलवानामपि प्रत्याख्याने इयमेव दृष्टिः, एकैकस्य च एत्तो' त्ति अतोऽमीषां मध्ये द्विौ दोषौ विज्ञातव्यौ, मुक्त्वैकमिति वर्तते, भावार्थ तु वक्ष्यामः, परस्परतो यथाऽऽहुबहुरता जीवप्रदेशिकान्-भवन्तः कारणद्वयान्मिथ्यादृष्टयः, यद्भणथ-एकप्रदेशो जीवः, तथा क्रियमाणं |च कृतमित्येवं सर्वत्र योज्य, गोष्ठामाहिलमधिकृत्यकैकस्य त्रयो दोषा इति यथाहुबहुरतान् गोष्ठामाहिला:-दोपत्रयाद् | भवन्तो मिथ्यादृष्टयः यत् कृतं कृतमिति भणतः तथा बद्धं कर्म वेद्यते यावज्जीवं च प्रत्याख्यानमिति गाथार्थः ॥ तत्रता दृष्टयः किं संसाराय आहोस्विदपवर्गायेत्याशङ्कानिवृत्त्यर्थमाह
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~210~