________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
Educator
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [ - ], मूलं [-- /गाथा - ], निर्युक्तिः [ ७८३...], भाष्यं [ १४६ ]
1
पेडिग्गहधरा य । पाउरण पाउरणा एकेका ते भवे दुविहा ॥ १ ॥ दुगतिगचरकपणगं नवदसएकारसेव बारसगं । एए अट्ठ विकप्पा जिणकप्पे होंति उवहिस्स ||२|| केसिंचि दुविहो उवही रयहरणं पोतियाय, अन्नेसिं तिविहो-दो ते चैव कप्पो बडिओ, चउबिहे दो कप्पा, पंचविहे तिण्णि, नवविहे रयहरणमुहपत्तियाओ, तहा- 'पत्तं पत्ताबंधी पायट्टवर्णं च पायकेसरिया । पडलाई रयन्ताणं च गोच्छओ पायणिजोगो ॥ १ ॥' दसविहे कप्पो वह्नितो, एगारसविहे दो, बारसविहे तिन्नि । एत्थंतरे सिवभ्रूणा पुच्छिओ-किमियाणि एत्तिओ उवही धरिजति १, जेण जिणकप्पो न कीरइ, गुरुणा भणियं-ण तीरइसो इयाणिं वोच्छिन्नो, ततो सो भणति-किं वोच्छिज्जति ?, अहं करेमि, सो चैव परलोगत्थिणा कायवो, किं उवहिपडिग्गहेण ?, परिग्गहसम्भावे कसायमुच्छाभयाइया बहुदोसा, अपरिग्गहत्तं च सुए भणियं, अचेला य जिनिंदा, अतो अचेया सुंदरति, गुरुणा भणिओ-देहसम्भावेऽवि कसायमुच्छाइया कस्सवि हवंति, तो देहोऽवि परिवइयबोत्ति,
१] पतधराय सप्रावरणा अप्रावरणा एकैकास्ते भवेयुर्द्विविधाः ॥ १ ॥ द्विकः त्रिकः चतुष्कः पञ्चको नयको दशक एकादशक एवं द्वादशकः । एतेऽष्ट विकल्पा जिनकल्पे भवन्युपधेः ॥ २ ॥ केषाञ्चिद्विविध उपधिः रजोहरणं मुखयस्त्रिका च, अन्येषां त्रिविधः द्वौ तावेव कल्पो वर्धितः चतुर्विधे ही कल्पो, पञ्चविधे त्रयः, नवविधे रजोहरणमुखवत्रिके, तथा पात्रं पात्रयन्यः पात्रस्थापनं च पात्रकेशरिका पटला रजखाणं च गोच्छकः पाननियोगः ॥ १ ॥ दशविधे कल्पो वर्धितः, एकादशविधे हौ, द्वादशविधे ग्रयः । अत्रान्तरे शिवभूतिना पृष्टः- किमिदानीमेतावानुपधिर्धियते, येन जिनकल्पो न क्रियते, गुरुणा भणितंन शक्यते स इदानीं म्युच्छिन्नः, ततः स भगति किं व्युच्छिद्यते ? अहं करोमि, स एव परलोकार्थना कर्तव्यः किमुपधिपरिग्रहेण ?, परिग्रहसद्भावे कषायमूच्छोभयादिका बहवो दोषाः, अपरिग्रहत्वं च श्रुते भणितम्, अचेलाच जिनेन्द्राः, अतोऽचेलता सुन्दरेति, गुरुणा भणितः देहसद्भावेऽपि कषायसूच्छादयः कस्यचित् भवन्ति, ततो देहोऽपि परित्यक्तव्य इति
For Parts Only
cibrary org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~208~