________________
आगम (४०)
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [७८३...], भाष्यं [१४५]
हारिभद्रीयवृत्तिः
आवश्यक निगदसिद्धैव, तत्र यथा बोटिकानां दृष्टिरुत्पन्ना तथा संग्रहगाथयोपदर्शयन्नाह॥३२३॥
रहवीरपुरं नपरं दीवगमुजाण अन्जकण्हे य । सिवइस्सुपहिमि य पुच्छा धेराण कहणा य॥१४६॥ (मू०भा०) | व्याख्या-रहवीरपुरं नगरं, तत्थ दीवगमुज्जाणं, तत्थ अज्जकण्हा णामायरिया समोसढा, तत्थ य एगो सहस्समल्लो सिवभूती नाम, तस्स भज्जा, सा तस्स मायं बहुत-तुज्झ पुत्तो दिवसे २ अहरते एइ, अहं जग्गामि छुहातिया अच्छामि ताहे ताए भण्णति-मा दारं देजाहि, अहं अज जग्गामि, सा पसुत्ता, इयरा जग्गइ, अहुरते आगओ बारं मग्गइ, मायाए अंबाडिओ-जत्थ एयाए वेलाए उग्घाडियाणि दाराणि तत्थ वच्च, सो निग्गओ, मग्गंतेण साहपडिरसओ उग्घा-18 डिओ दिट्ठो, वंदित्ता भणति-पथावेह मं, ते नेच्छंति, सयं लोओ कओ, ताहे से लिंगं दिण्णं, ते विहरिया । पुणो आग-1 याणं रणा कंबलरयणं से दिण्णं, आयरिएण किं एएण जतीणं ?, किं गहियंति भणिऊण तस्स अणापुच्छाए फालियं निसिजाओ य कयाओ, ततो कसाईओ। अन्नया जिणकप्पिया वणिजति, जहा-'जिणकप्पिया य दुविहा पाणीपाया
स्थवीरपुर नगरं, तत्र दीपकारुयमुद्यान, तत्र आर्यकृष्णा नामाचार्याः समवस्ताः , तन्न चैकः सहसमहः शिवभूतिनाम, तस्य भार्या, सा तस्य मातरं कल हयति-तव पुत्रो विवसे दिवसेऽर्धराख्ने आयाति,अहं जागर्मि क्षुधादिता तिष्ठामि, तदा तया भपयते-मा दारं पिधाः, अहमय आगर्मि, सा प्रसुप्ता, इतरा
| जागति, अर्थराने आगतो द्वारं मार्गपति, मात्रा निभर्तिसतः-पौतयां पेलाबामुदारितानि द्वाराणि तत्र ब्रज, स निर्गतः, मार्गबता साधुप्रतिश्रय उद्घाटितो RE, पन्दित्वा भणति-प्रवाजयत मां, ते नेच्छन्ति, सयं कोचः कृतः, तदा ती लिद,ते चिढ़ताः । पुनरागतेषु राज्ञा कम्बकर तो दत्तम् , आचार्येण
किमेतेन यतीनाम् । विगृहीतमिति भकिवा तमनापृच्छय स्काटितं नि पद्याका कृताः, ततः पावितः । अन्यदा जिनकहिपका वपर्यन्ते, यथा-जिनकल्पिकाच द्विविधाः पाणिपात्रा
ACCORRECS
॥३२॥
SINEarana
ALIDArom
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: | बोटिक मत-उत्पत्ति संबंधे शिवभूतिकथा
~207~