________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७८३...], भाष्यं [१३९]
प्रत सूत्रांक
ततो निग्गहिओ छलूगो, गुरुणा से खेलमल्लो मत्थए भग्गो, ततो निद्धाडिओ, गुरूवि पूतिओ णगरे य गोसणय कयंवद्धमाणसामी जयइत्ति ॥ अमुमेवार्थमुपसंहरन्नाहवाए पराजिओ सो निविसओ कारिओ नरिंदेणं । घोसावियं च णगरे जयइ जिणो वद्धमाणोति॥१४०॥(भा०) | निगदसिद्धा, तेणोषि सरक्खरडिएणं चेव वइसेसियं पणीय, तं च अण्णमण्णेहिं खाई णीयं, तं चोलूयपणीयन्ति |बुच्चइ, जओ सो गोत्तेणोलूओ आसि ॥ गतः षष्ठो निह्नवः, साम्प्रतं सप्तमं प्रतिपादयितुमाहपंचसया चुलसीया तइया सिद्धिं गयस्स वीरस्स। अवद्धियाण दिट्ठी दसपुरनयरे समुप्पण्णा ॥ १४१ ॥(भा.)
व्याख्या-पश्च वर्षशतानि चतुरशीत्यधिकानि तदा सिद्धिं गतस्य वीरस्य, ततोऽवद्धिकदृष्टिः दशपुरनगरे समुत्पन्नेति गाथार्थः ॥ कथमुत्पन्ना?, तत्रार्यरक्षितवक्तव्यतायां कथानकं प्रायः कथितमेव, यावद् गोष्ठामाहिलः प्रत्युच्चारके कर्मबन्धचिन्तायां कर्मोदयादभिनिविष्टो विप्रतिपन्न इति । तथा च कथानकानुसन्धानाय प्रागुक्तानुवादपरां सङ्ग्रहगाथामाहदसपुरे नगरुच्छुघरे अजरक्खियपूसमित्ततियगं च । गोहामाहिल नवमहमेसु पुच्छा य विंझस्स ॥१४२॥ (भा०) - इयमर्थतः प्राग्व्याख्यातेवेति न वित्रियते, प्रकृतसम्बन्धस्तु-विंझो अहमे कम्मपवायपुबे कर्म परवेति, जहा
१ ततो निगृहीतः पदुलकः, गुरुणा तस्य मस्तके श्लेष्मकुलिका भन्ना, ततो निर्धाटितः, गुरुरपि पूजितो, नगरे च घोषणं कृतं-पर्थमानस्थामी जयतीति । २ तेनापि स्वभमखरपिटतेनैव वैशेषिक प्रणीतं, तवान्यान्यैः ग्याति नीतं, तचोलूकप्रणीतमित्युच्यते, यतः स योत्रेणोलूक आसीत् । ३ विभ्योऽष्टमे कर्मप्रवादपूर्व कर्म प्ररूपयति, यथा
अनुक्रम
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: सप्तम निह्नव गोष्ठा माहिलस्य कथानकं
~202~