________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १ / २ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययन [ - ], मूलं [- /गाथा - ], निर्युक्तिः [७८३...], भाष्यं [ १३९]
Ja Educal
व्याख्या - निगदसिद्धा, नवरं चोयालसयं तेण रोहेण छम्मूलपयत्था गहिया, तंजहा - दवगुणकम्मसामन्नविसेसा छडओ य समवाओ, तत्थ दवं नवहा, तंजहा-भूमी उदयं जलणो पवणो आगासं कालो दिसा अप्पओ मणो यत्ति,
आवश्यक
हारिभद्रीयवृत्तिः
॥ ३२० ॥ ४ गुणा सत्तरस, तंजहा-रूवं रसो गंधो फासो संखा परिमाणं पुहुत्तं संओगो विभागो परापरत्तं बुद्धी सुहं दुक्खं इच्छा १ विभागः १ दोसो पयत्तो य, कम्मं पंचधा-उक्खेवणं अवक्खेवणं आउंचणं पसारणं गमणं च, सामण्णं तिविहं - महासामण्णं १ सत्तासामण्णं त्रिपदार्थसद्बुद्धिकारि २ सामण्णविसेसो द्रव्यत्वादि ३, अन्ये त्वेवं व्याख्यानयन्ति - त्रिपदार्थसत्करी सत्ता, सामण्णं द्रव्यत्वादि, सामन्नविसेसो पृथिवीत्वादि, विसेसा अंता ( अनंता य), इहपच्चयहेऊ य समवाओ, एए छत्तीसं भैया, एत्थ एकेके चत्तारि भंगा भवति, तंजहा-भूमी अभूमी नोभूमी नोअभूमी, एवं सवत्थ, तत्थ कुत्तियावणे भूमी मग्गिया लेडुओ लद्धो, अभूमीए पाणियं, नोभूमीए जलाद्येव तु नो राज्यन्तरं, नोअभूमीए लेहुए चेव एवं सवत्थ । आह च भाष्यकार:- जीवमजीवं दार्ड णोजीवं जाइओ पुणो अजीवं देइ चरिमंमि जीवं न उ णोजीवं सजीवदलं
१ चतुब्बरवारिंशं शतं तेन रोहगुप्तेन पद मूलपदार्थों गृहीताः, तद्यथा-द्रव्यगुणकर्मसामान्यविशेषाः षष्टश्च समवायः, तत्र द्रव्यं नवधा, तद्यथा-भूमिरुदकं ज्वलनः पवन आकाशं कालो दिकू आत्मा मनचेति गुणाः सप्तदश, तद्यथा रूपं रसो गन्धः स्पर्श संख्या परिमाणं पृथक्त्वं संयोगो विभागः परावमपरत्वं बुद्धिः सुखं दुःखमिच्छा द्वेषः प्रयध, कर्म पञ्चधा-रक्षेपणमवक्षेपणमा कुञ्चनं प्रसारणं गमनं च सामान्यं त्रिविधं महासामान्यं सत्तासामान्यं सामान्यविशेषः, सामान्यं सामान्यविशेषः विशेषा अम्या (अनम्यान ), दहप्रत्यय हेतु समयायः, एते षटूत्रिंशत् भेदाः, मकैकसिन् चत्वारो मङ्गा भवन्ति, तथथा भूमिर भूमिर्नो भूमिन अभूमिः, एवं सर्वत्र तत्र कुत्रिकापणे भूमिर्मार्गिता हुदंशः, अभूमेः (मार्गणे ) पानीयं भोभूमेर्जलाचेव, नोभूमेरेव, एवं सर्वत्र जीवमजीवं दवा नोजीवं याचितः पुनरजीवम् ददाति चरमे जीवं नतु नो जीवं सजीवदम् ॥ १ ॥ * भाष्यगता दश गाथा अन
For Fast Use Only
॥३२०॥
~ 201~
daincibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः