________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
Educal
[भाग-२९] “आवश्यक ” - मूलसूत्र - १ / २ ( मूलं+निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [−/गाथा -], निर्युक्ति: [ ७८३...]., भाष्यं [१३८]
दोसो ? जड़ तिन्नि रासी भणिया, अस्थि चैव तिन्नि रासी, आयरिया आह-अज्जो ! असम्भावो तित्थगरस्स आसायणा य, तहावि न पडिवज्जइ, ततो सो आयरिएण समं वायं लग्गो, ताहे आयरिया राउलं गया भणंति-तेण मम सिस्सेण अवसिद्धंतो भणिओ, अम्हं दुवे चैव रासी, इयाणिं सो विपडिवन्नो, तो तुम्भे अम्हं वायं सुणेह, पडिस्सुयं राइणा, ततो तेसिं रायसभाए रायपुरओ आवडियं, जहेगदिवस उट्ठाय २ छम्मासा गया, ताहे राया भणइ-मम रज्जं अवसीदति, ताहे आयरिएहिं भणियं-इच्छाए मए एच्चिरं कालं धरिओ, एत्ताहे पासह कलं दिवस आगए निगिण्हामि, ताहे पभाए भणइ-कुत्तियावणे परिक्खिज्जउ, तत्थ सबदवाणि अत्थि, आणेह जीवे अजीवे नोजीवे य, ताहे देवयाए जीवा अजीवा य दिण्णा, नोजीवा नत्थि, एवमादिचोयालसपणं पुच्छाणं निग्गहिओ | अमुमेवार्थमुपसंहरन्नाह
| सिरिगुत्तेणऽवि छलुगो छम्मासे कहिऊण वाय जिओ । आहरणकुत्तियावण चोयालस एण पुच्छरणं ॥ १३९॥ भा०
दोषः ? यदि यो रायो भणिताः, सम्स्येव श्रयो राशयः, आचार्या आहुः आर्य! असद्भाव तीर्थंकरस्वाशातना च, तथापि न प्रतिपद्यते, ततः स आचार्येण समं वादं ( कर्तुं ) लग्नः, तदा आचार्या राजकुलं गता भणन्ति तेन मम शिष्येणापसिद्धान्तो भणितः अस्माकं द्वौ एव राशी, इदानीं स विप्रति पचः, तत् यूयमावयोवदं शृणुत, प्रतिश्रुतं राज्ञा, ततस्तयो राजसभायां राज पुरत आपतितः (वादः ), यथेको दिवसस्तथोत्थाय २ चण्मासी गता, तदा राजा भणति- राज्यं । सीदति तदाचायें भणितम् इच्छया मयेयच्चिरं कालं घृतः, अधुना पश्यत कध्ये दिवसे भागते निगृह्णामि, तदा प्रभाते भणति कुत्रिकापणे परीक्ष्यतां तत्र सर्वद्रव्याणि सन्ति, मानव जीवान् अजीवान् नोजीवांख, तदा देवतया जीवा अजीवाश्व दत्ता, नोजीवा न सन्ति एवमादिचतुश्चत्वारिंशेन शतेन पृच्छानां निगृहीतः ।
For First
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~200~