________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -1, मूलं [-/गाथा-], नियुक्ति: [७८३...], भाष्यं [१३८]
आवश्यक
॥१९॥
रासी ठविया-जीवा अजीवा नोजीवा, तत्थ जीवा संसारस्था, अजीवा घडादि, नोजीवा पिरोलियाछिन्नपुच्छाई, हारिभद्रीदिलुतो दंडो, जहा दंडस्स आदिमज्झं अग्गं च, एवं सबे भावा तितिहा, एवं सो तेण निप्पट्ठपसिणवागरणो कओ, ताहे
A. यवृत्तिः सो परिवायओ रुठ्ठो विच्छुए मुथइ, ताहे सो तेसिं पडिवक्खे मोरे मुयइ, ताहे तेहिं हएहिं विछिएहि पच्छा सप्पे मुयइ,
विभागः१ इयरो तेसिं पडिधाए नउले मुयइ, ताहे उंदुरे तेसिं मजारे, मिए तेर्सि वग्धे, ताहे सूयरे तेर्सि सीहे, काके तेसिं उलुगे, ताहे पोयागी मयइ तसि ओलाई, एवं जाहे न तरइ ताहे गद्दभी मुका, तेण य सा रयहरणेण आहया, सा परिवायगस्स12 उपरि छरित्ता गया, ताहे सो परिवायगो हीलिज्जतो निच्छूढो, ततो सो परिवायगं पराजिणित्ता मओ आयरियसगासं, आलोएइ-जहा जिओ एवं, आयरिया आह-कीस तए उहिएण न भणियं ?-नस्थित्ति तिन्नि रासी, एयस्स मए बुद्धिं परिभूय पण्णविया, इयाणिपि गंतुं भणाहि, सो नेच्छा, मा मे ओहावणा होउत्ति, पुणो पुणो भणिओ भणइ-को वा एत्थ
राशयः स्थापिता:-जीवा अजीवा नोजीवाः, तत्र जीवा: संसारस्थाः, अजीवा घटाइयः, नोजीवा गृहकोकिलाछिनपुच्छादयः, दृष्टान्तो दण्डः, यथा दण्डस्यादिमध्यमग्रंच, एवं सर्वे भावास्त्रिाविधाः, एवं स तेन निष्पृष्टप्रभव्याकरणः कृतः, तदा स परिवाटू रुष्टो वृश्चिकान् मुञ्चति, तदा स तेषां प्रतिपक्षान् ४ मयूरान् मुञ्चति, तदा तैहतेषु वृषिकेषु पवारसपान मुजाति, इतरस्तेषां प्रतिघाताय नकुलान् मुञ्चति, तदोन्दुरान् सेषां मार्जारान्, मृगान् तेषां व्याघान्, तदा शूकरान् तेषां सिंहान , काकांतेषामुलूकान् , तदा पोताक्यसासामोलवकान, एवं यदा न शक्रोति तदा गर्दभी मुक्ता, तेन च सा रजोहरणेनाहता, सा परिनाज उपरि हदित्वा गता, सदास परिबाद हील्यमानो निष्काशितः, ततः स परिबाजकं पराजित्य गत आचार्यसकाशम, आलोचयति-यथा जित एवम्. आचायाँ माहुः कथं तदोलिटता न भणित-न सन्ति राहायचय इति, एतस्य बुदि परिभूव मया प्रशापिताः, इदानीमपि गत्वा भण, स नेच्छति, मा मेऽप-| भाजना भूदिति, पुनः पुनर्मणितो भणति-को वात्र
॥३१९॥
AIMERAPanal
M
andioraryom
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~199~