________________
आगम (४०)
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७८३...], भाष्यं [१३७]
प्रत सूत्रांक
व्याख्या-तत्र वृश्चिकेति वृश्चिकप्रधाना विद्या गृह्यते, सति सर्पप्रधाना, 'मूसग त्ति मूषकप्रधाना, तथा मृगी। नाम विद्या, मृगीरूपेणोपघातकारिणी, एवं वाराही च, 'कागपोति' त्ति-काकविद्या, पोताकीविद्या च, पोताक्यः सक-18 निका भण्यन्ते, एतासु विद्यासु, एताभिर्वा विद्याभिः स परिव्राजकः कुशल इति गाथार्थः ॥ सो भणइ-किं सका एत्ताहेत निलकि, ततो सो आयरिएण भणिओ-पढियसिद्धाउ इमाउ सत्स पडिवक्खविज्जाओ गेण्ह. तंजहामोरी नउलि बिराली बग्घी सीही उलूगि ओवाई। एयाओ विजाओ गेण्ह परिवायमहणीओ॥१३८ ॥ (भा०)13 ___ व्याख्या-मोरी नकुली बिराली व्याघी सिंही च उलूकी 'ओवाई' ति ओलावयप्रधाना, एता विद्या गृहाण परिवा-14 जकमथिन्य इति गाधार्थः ॥ रेयहरणं च से अभिमतेउं दिण्णं, जइ अन्नंपि उट्टेइ तो रयहरणं भमाडिजासि, तो अजेयो होहिसि, इंदेणावि सक्किहिसि नो जेतुं, ताहे ताओ विजाओ गहाय गो सभ, भणियं चऽणेण-एस किं जाणति !,12 एयस्स चेव पुवपक्खो होउ, परिवाओ चिंतेइ-एए निजणा तो एयाण चेव सिद्धतं गेण्हामि, जहा-मम दो रासी, तं-15 जहा-जीवा य अजीवा य, ताहे इयरेण चिंतियं-एतेण अम्ह चेव सिद्धंतो गहिओ, तेण तस्स बुद्धिं परिभूय तिन्नि
अनुक्रम
स भणति-कि शवया अधुना निकातुम् , ततः स ाचावेण भणित:-पठितसिद्धा इमाः सम प्रतिपक्षविद्या गृहाण, तद्यथा- । रजोहरणं च तस्मायभिमन्य | दत्तं, यद्यन्यदपि उत्तिष्ठते सदा रजोहरण प्रामयेस्ततोऽआयो भविष्यसि, इन्द्रेणापि शक्ष्य से नो नेतुं, तदा ता विद्या गृहीत्वा गतः सभा, भणितं चानेन-एष कि जानाति , एतस्यैव पूर्वपक्षो भवतु, परिवाद चिन्तयति-एते निपुणास्तत एतेषामेव सिद्धान्तं गृहामि, यथा मम ही राशी, तयथा-जीवाश्च अजीवान, तदा इतरेण चिन्तितम्-पतेनास्माकमेव सिद्धान्तो गृहीतः, तेन तस्य बुद्धि परिभूय प्रयो
6K
JanEairatanAL
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~198~