________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७८३...], भाष्यं [१३६]
भावश्यक
॥३१८॥
T༔ ༔ Tཤྩ བླ
पुरिमंतरंजि भूयगुह बलसिरि सिरिगुत्त रोहगुत्ते य । परिवायपोसाले घोसणपडिसेहणा वाए ॥१३६ ॥(भालाई हारिभद्रीव्याख्या-सहगाथा । अस्याश्च कथानकादर्थोऽवसेयः, तच्चेदम्-अंतरंजिया नाम पुरी; तत्थ भूयगुहं नाम चेतिय, याचा
विभागः१ तत्थ सिरिगुत्ता नाम आयरिया ठिता, तत्थ बलसिरी नाम राया, तेसिं सिरिगुत्ताणं थेराणं सैड्डियरो रोहउत्तो नाम
सीसो, अण्णगामे ठितओ, ततो सो उवज्झायं वंदओ एति, एगो य परिवायओ पोर्ट्स लोहपट्टएण बंधिउं जंबुसालं गहाय PIहिंडइ, पुच्छितो भणइ-नाणेण पोट्ट फुट्टइ तो लोहपट्टेण बद्धं, जंबुडालं च जहा एत्थ जंबूदीवे णस्थि मम पडिवादित्ति,
ततो तेण पाहतो णीणावितो-जहा सुण्णा परप्पवादा, तस्स लोगेण पोट्टसालो चेव नाम कत, सो पडहतो रोहगुत्तेण वारिओ, अहं वादं देमित्ति, ततो सो पडिसेहित्ता गतो आयरियसगासं, आलोएइ-एवं मए पडहतो विणिवारिओ, आयरिया भणंति-दुहु कयं, जतो सो विजावलिओ, वादे पराजितोऽवि विजाहिं उवहाइत्ति तस्स इमाओ सत्त विज्जाओ, तंजहा-I विच्छय सप्पे मूसग मिई वराही य कायपोआई। एयाहिं विजाहिं सो उ परिव्वायओ कुसलो॥१३७॥ (भा०)
॥३१८॥
अन्तरनिका नाम पुरी, तत्र भूतयुदं नाम चैत्यं, तत्र श्रीगुप्ता नाम आचार्याः स्थिताः, तन्त्र बलश्रीनाम राजा, तेषां श्रीगुप्तानां स्थनिराणां अतिचाहो | पारोहगुप्तो नाम शिष्यः, अम्यप्रामे स्थितः, ततः स उपाध्याय वन्दितुमायाति, एकल परिवाद लोहपट्टेनोदरं बना, जम्बूषाला गृहीत्वा हिण्डते, पृष्टो भणतिIDIज्ञानेनोदरं स्फुटति तत् लोहपडून वई, जम्मूशाखाप यथाऽत्र जन्यूद्वीपे नास्ति मम प्रतिवादीति, ततस्तेन परहो निष्काशितो-यथा शून्याः परप्रवादाः, तस
लोकेन पोशाल एव नाम कृतं, स पटहो रोहगुप्तेन चारितः, अहं वादं ददामीति, ततः स प्रतिषिध्य गत आचार्यसकाशम्, आलोचयति एवं मया परहो विनिवारितः, आचार्या भणन्ति-दुरुतं, यतः स विद्याबली, बादे पराजितोऽपि विद्याभिरुत्तिष्ठते, तमाः सप्त विधाः, तथथा+सद्धि एगो
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~197