________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -1, मूलं [-/गाथा-], नियुक्ति: [७८३...], भाष्यं [१३४]
A
CCOR-50
वेदिति, जतो समओ मणो य सुहुमा ण लक्खिज्जति उत्पलपत्रशतवेधवत् , एवं सो पण्णवितोऽवि जाहे न पडिवजा |ताहे उग्याडितो, सो हिंडतो रायगिहं गतो, महातवो तीरप्पभे नाम पासवणे, तत्थ मणिणागो नाम नागो, तरस चेतिए ठाति, सो तत्थ परिसामञ्झे कहेति-जहा एगसमएण दो किरियाओ वेदिजंति, ततो मणिनागेण भणियं तीसे परिसाए मज्झे-अरे दुइसेहा ! कीस एयं अपण्णवणं पण्णवेसि ?, एत्थ चेव ठाणे ठिएण भगवता वद्धमाणसामिणा वागरियंजहा एर्ग किरियं वेदेति, तुम तेर्सि किं लठ्ठतरओ जाओ?, छडेहि एवं वादं, मा ते दोसेणासेहामि-'मणिनागेणारद्धो भयोववत्तिपडिबोहिओ वोत्तुं । इच्छामो गुरुमूलं गंतूण ततो पडिक्कतो ॥१॥त्ति गाथार्थः॥ गतः पञ्चमो निवः, पष्ठमधुनोपदर्शयन्नाहपंचसया चोयाला तइया सिद्धिं गयस्स वीरस्स । पुरिमंतरंजियाए तेरासियदिही उववण्णा ॥ १३५ ॥ (भा०)
व्याख्या-पश्च वर्षशतानि चतुश्चत्वारिंशदधिकानि तदा सिद्धिं गतस्य वीर (ग्रंथा ८०००) स्य, अत्रान्तरे पुर्यन्तर-13 जिकायाम् , अनुस्वारोऽलाक्षणिकः, त्रैराशिकदृष्टिरुत्पन्नेति गाथार्थः । कथमुत्पन्नेति प्रदश्यते-तत्र
कर
येते, यतः समयो मनश्च सूपमे न लक्ष्येते, एवं स प्रज्ञापितोऽपि यदान प्रतिपद्यते तदोद्घाटितः, स हिण्डमानो राजगृहं गतः, महातपस्तीरप्रभ नाम प्रश्रवणं, वत्र मणिनागो नाम नागः, तस्स चैहये तिष्ठति, स तत्र पर्षग्मध्ये कथयति-यथा एकसमयेन तु किये वेयेते, ततो मणिनागेन भणितं तस्याः पर्षदो मध्ये-अरे दुष्टशैक्ष! कथमेतामप्रज्ञापनां प्रज्ञापयसि!, अत्रैव स्थाने स्थितेन भगवता वर्षमानस्वामिना व्याकृतं-बथैका क्रियां पेड्यति, वं तेभ्यः किं लटतरो जातः, यजैनं वाद, मा त्वां (ते) दोषेण शिक्षवामि-मणिनागेनारब्धो भयोपपत्तिप्रतियोधित तक्त्वा । इच्छामः (इति) गुरुमूलं गत्वा ततः प्रतिकान्तः॥१॥
SAISERatinintamational
Najansorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: | षष्ठ निह्नवरूप त्रैराशिकमत प्ररुपक रोहगुप्तस्य कथानकं
~196~