________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [७८३...], भाष्यं [१३३]
आवश्यक ॥३१७॥
अट्ठावीसा दो वाससया तइया सिद्धिं गयस्स वीरस्स। दो किरियाणं दिही उलुगतीरे समुपण्णा॥१३३॥(भा हारिभद्री
व्याख्या-अष्टाविंशत्यधिके द्वे वर्षशते तदा सिद्धिं गतस्य वीरस्य, अत्रान्तरे द्वैक्रियाणां दृष्टिः उल्लुकातीरे समुत्पनेति गाथार्थः॥ यथा समुत्पन्ना तथा निदर्शनायाह
विभागः१ णइखेडजणव उल्लुग महगिरिधणगुत्त अजगंगे य । किरिया दोरायगिहे महातवो तीरमणिणाए॥१३४॥ (भा०) I व्याख्या-उल्लुका नाम नदी, तीए उबलक्खिओ जणवतोवि सो चेव भण्णइ, तीसे य नदीए तीरे एगंमि खेडठाण, बीयमि उल्लुगातीरं नगरं, अण्णे तं चेव खेडं भणंति, तत्थ महागिरीण सीसो धणगुत्तो नाम, तस्सवि सीसो गंगो नाम आयरिओ, सो तीसे नदीए पुषिमे तडे, आयरिया से अवरिमे तडे, ततो सो सरयकाले आयरिय वंदओ उच्चलिओ, सो य खल्लाडो, तस्स उल्लुगं नदि उत्तरंतस्स सा खल्ली उण्हेण डन्झइ, हिहा य सीयलेण पाणिएण सीतं, ततो सो चिंतेइ|सुत्ते भणियं जहा एगा किरिया वेदिजइ-सीता उसिणा वा, अहं च दोकिरियाओ वेएमि, अतो दोऽवि किरियाओ एगसमएण वेदिजंति, ताहे आयरियाण साहइ, ताहे भणिओ-मा अज्जो! एवं पन्नवेहि, नस्थि एगसमएण दो किरियाओ
उल्लकानाझी नदी, तयोपलक्षितो जनपदोऽपि स एव भव्यते, तस्याश्च नधास्तीर एकस्मिन् खेटस्थान, जिवीये जलकावीर नगरम् , अम्बे तदेव खेट-18 | मिति भणन्ति, तत्र महागिरीणां शिष्यो धनगुप्तो नाम, तस्यापि शिष्यो गङ्गो नामाचार्यः, स तस्या नद्याः पौरस्तो तीरे, आचार्यास्तस्य पाश्चात्ये तटे, ततः स. शरत्काले आचार्य बन्दितमुचलितः, स च खवाटा, तस्योलका नदीमुत्तरतः सा खलतिरुष्णेन दाते, अधस्ताच शीतलेन पानीयेन शीतं, ततः स चिन्तयप्ति-सूत्र ॥१७॥ भनितं यथा एका क्रिया वेग्रते.-शीतोष्णा बा, अहं च द्वे किये वेवयामि, अतो वे अपि किये एकसमयेन वेद्यते, तदाऽचार्येभ्यः कथयति, तदा भणितःमा आर्य! एवं प्रजीजपः, नास्ति (एतत् यत्) एकसमयेन के क्रिये
CAMEROLama
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: | पंचम निह्नव गंग-आचार्यस्य कथानक
~195