________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [−/गाथा - ], निर्युक्ति: [ ७८३...], भाष्यं [१३२]
सो एवमादि परुवेंतो गुरुणा भणिओ- 'एगनयमरणमिणं सुत्तं वच्चाहि मा हु मिच्छत्तं । निरवेक्खो सेसाणवि नयाण ह्रिदयं वियारेहि ॥ २ ॥ नहि सबहा विणासो अद्धापआयमेत्तणासंमि । सपरप्पजाया अनंतधम्मिणो वत्थुणो जुत्ता ॥ ३ ॥ अह सुत्तातोत्ति मती जणु सुत्ते सासयपि निद्दि । वत्युं दवडाए असासयं पजबहाए ॥ ४ ॥ तत्थवि ण सबनासो समयादिविसेसणं जतोऽभिहितं । इहरा ण सबनासे समयादिविसेसणं जुतं ॥ ५ ॥' जाहे पण्णविओवि नेच्छति ताहे उग्घाडितो, ततो सो समुच्छेदं वागतो कंपिल्लपुरं गतो, तत्थ खंडरक्खा नाम समणोवासया, ते य सुंकपाला, तेहिं ते आगमिएलगा, तेहिं ते गहिया, ते मारेउमारद्धा, ते भांति भयभीया-अम्हेहिं सुयं जहा तुम्भे सावगा, तहावि एते साहू मारेह, ते भति-जे ते साहू ते वोच्छिण्णा तुझं चैव सिद्धंतो एस, अतो तुम्भे अण्णे केवि चोरा, ते भांतिमा मारेह, एवं तेहिं संबोहिया पडिवण्णा सम्मत्तं । अयं गाथार्थः ॥ अक्षराणि तु क्रियाध्याहारतः स्वधिया ज्ञेयानि । गतश्चतुर्थो निह्नवः, साम्प्रतं पञ्चममभिधित्सुराह -
स एवमादि प्ररूपयन् गुरुणा भवितः एकनयमतेनेदं सूर्य माजीम] मिथ्यात्वम्। निरपेक्षः शेषाणामपि नयानां हृदयं विचारय ॥ २ ॥ न हि सर्वधा विनाशोऽद्धा पर्यायमात्रनाशे स्वपरपर्यायैरनन्तधर्मिणो वस्तुनो युक्तः ॥ ३ ॥ अथ सूत्रादिति मतिर्न सूत्रे शाश्वतमपि निर्दिष्टम् । वस्तु द्रयार्थतयाऽशाश्वत पर्ववार्धतथा ॥ ४ ॥ तत्रापि न सर्वनाशः समयादिविशेषणं यतोऽभिहितम् । इतरथा न सर्वनाशे समयादिविशेषणं युक्तम् ॥ ५ ॥ यदा प्रज्ञापितोऽपि नेच्छति तदोद्घाटितः, ततः स सामुच्छेदं व्याकुर्वन् काम्पील्यपुरं गतः तत्र खण्डरक्षा नाम श्रमणोपासकाः ते च शुल्कपाछाः, वैस्ते ज्ञाताः, वैसे गृहीताः, ते मारवितुमाराः ते भणन्ति भयभीताः - भस्माभिः श्रुतं यथा सूर्य श्रावकाः तथापि एतान् साधून् मारयय, ते भजन्ति ये ते साधव व्युच्छिवा युष्माकमेव सिद्धान्त एषः, अतो यूयमन्ये केऽपि चौराः, ते भगन्ति मा नीमरत, एवं तैः संबोधिताः प्रतिपक्षाः सम्यक्त्वस्
For Purana Prsteny
r
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~194~