________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
आवश्यक॥३२१॥
Jus Education in
[भाग-२९] “आवश्यक ” - मूलसूत्र - १ / २ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [−/गाथा -], निर्युक्ति: [ ७८३...]., भाष्यं [१४२]
किंचि कम्मं जीवपदेसेहिं बद्धमेत्तं कालन्तर द्वितिमपप्प विहडइ शुष्ककुख्यापतित चूर्णमुष्टिवत्, किंचिपुण बद्धं पुढं च कालतरेण विहडइ, आर्द्रलेपकुड्यो सस्नेह चूर्णवत्, किंचि पुण बद्धं पुढं निकाइयं जीवेण सह एगत्तमावन्नं कालान्तरेण वेइजइति ॥ एवं श्रुत्वा गोष्ठामा हिल आह- नन्वेवं मोक्षाभावः प्रसज्यते, कथम्?, जीवात् कर्म न वियुज्यते, अन्योऽन्याविभागवद्धत्वात् स्वप्रदेशवत् तस्मादेवमिष्यतां -
पुट्टो जहा अबद्धो कंचुइणं कंचुओ समन्नेइ । एवं पुढमबद्धं जीवं कम्मं समन्नेह ॥ १४३ ॥ ( मू० भाष्यम् )
व्याख्या - स्पृष्टो यथावद्धः कशुकिनं पुरुषं कशुकः 'समम्वेति' समनुगच्छति, एवं स्पृष्टमबद्धं कर्म जीवं समन्वेति, प्रयोगश्च जीवः कर्मणा स्पृष्टो न च बध्यते, वियुज्यमानत्वात्, कशुकेनेव तद्वानिति गाथार्थः । एवं गोडामाहिलेण भणिते विंझेण भणियं अम्हं एवं चैव गुरुणा वक्खाणियं, गोडा माहिलेण भणियं-सो य ण यागति, किं वक्खाणेइ ?, ताहे सो संकिओ समाणो गओ पुच्छिउं मा मए अन्नहा गहियं हवेज्ज, ताहे पुच्छिओ सो भणइ - जहा मए भणियं तहा तुमएवि अवगयं, तहेवेदं ततो विंझेण माहिलवुसंतो कहिओ, ततो गुरुर्भणति -माहिलभणिती मिच्छा, कहं ! यदुक्तम्-जीवात्
१ किञ्चित्कर्म जीवप्रदेशैर्बद्धमानं कालान्तर स्थितिमप्राप्य पृथग्भवति किञ्चित्पुनबंद स्पृष्टं (स्पृष्टवद्धं च कालान्तरेण पृथग्भवति, किञ्चित्पुनर्वदस्पृष्टं ( स्पृष्टबद्धं ) निकाचितं जीवेन सहैकत्वमापत्रं कालान्तरेण वेद्यत इति । २ एवं गोष्ठमाहिलेन भणिते विन्ध्येन भणितम् अस्माकमेवमेव गुरुणा व्याख्यातं, गोष्ठमाहिलेन भणितं स च न जानाति किं व्याख्यानयति ?, तदा स शङ्कितः सन् गतः प्रहुं मा मयाऽन्यथा गृहीतं भूद्, तदा पृष्टः स भणति यया मय भणितं तथा त्वयापि अवगतं तथैवेदं ततो विन्ध्येन माहिवृत्तान्तः कथितः, ततो गुरुर्भणति माद्दिलमणितिर्मिध्या, कथम् १.
For Parts Only
हारिभद्रीयवृत्तिः विभागः १
~203~
॥३२१॥
anibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः