________________
आगम (४०)
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [७८३], भाष्यं [१२५]
आवश्यक
॥३१२॥
खल्यब्यक्तादय इति, बोटिकप्रभवकालाभिधानं लाघवार्थमेवेति गाथार्थः ॥ अधुना सूचितमेवार्थ मूलभाष्यकृद् |
हारिभद्रीयथाक्रमं स्पष्टयन्नाह
४ यवृत्तिः चोइस वासाणि तया जिणेण उप्पाडियस्सणाणरसातो बहुरयाण दिही सावत्थीए समुप्पण्णा॥१२॥(मू०भा०ावमा
व्याख्या-चतुर्दशवर्षाणि तदा 'जिनेन' वीरेणोत्पादितस्य ज्ञानस्य ततोऽत्रान्तरे बहुरतानां दृष्टिः श्रावस्त्यां नगर्यो | समुत्पन्नेति गाथार्थः ॥ यथोत्पन्ना तथोपदर्शयन् सङ्ग्रहगाथामाहजेट्ठा सुदंसण जमालिऽणोज सावस्थितेंदुगुजाणे । पंचसया य सहस्सं ढंकेण जमालि मोत्सूण॥१२६॥(मू०भा०)
व्याख्या-कुण्डपुरं नगरं, तस्थ जमाली सामिस्स भाइणिज्जो, सो सामिस्स मूले पंचसयपरिवारो पचइओ, तस्स, भजा सामिणो दुहिता, तीसे नामाणि जेवृत्ति वा सुदंसणत्ति वा अणोजत्ति वा, सावि सहस्सपरिवारा अणुपवइया, जहा पण्णत्तीए तहा भाणियवं, एकारसंगा अहिज्जिया, सामि आपुरिछऊण पंचसयपरिवारो जमाली सावत्थीं गतो, तत्थ तेंदुगे उज्जाणे कोहए चेइए समोसढो, तत्थ से अंतपंतेहिं रोगो उप्पन्नो, न तरइ निसन्नो अच्छिउं, तो समणे | भणियाइओ-सज्जासंथारयं करेह, ते काउमारद्धा ॥ अत्रान्तरे जमालिदहिज्वराभिभूतस्तान् विनेयान् पप्रच्छ-संस्तृतं न कुण्डपुर नगरं, तत्र जमालिः स्वामिनो भागिनेयः, स स्वामिनो मूले पञ्चशतपरीवारः मनजितः, तख भार्या स्वामिनो दुहिता, तस्या नामानि
॥३१२॥ ज्येष्ठेति वा सुदर्शनेति वा अनवोत्ति वा, साऽपि सहस्रपरिवारा अनुप्रभाजिता, यथा प्रज्ञप्ती तथा भगिराव्यम् , एकादशाकान्यधीतानि, खामिनमापृच्छय | पञ्चशतपरीवारो जमालिः श्रावस्ती गतः, तत्र तिन्दुक उद्याने कोहके चैत्ये समवसृतः, तत्र तस्यान्तप्रान्तै रोग उत्पकः, न शक्नोति निषण्णः स्थातुं, ततः श्रमजान भणितवान्-शय्यासस्तारकं कुरुत, ते कर्तुमारब्धाः.
Jantaurat
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: | जमाली-प्रथम निहलवस्य कथानक
~185