________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७८], भाष्यं [१२४...]
आवश्यक- ॥३११॥
हारिभद्री
यवृत्तिः विभागः१
प्रत सूत्रांक
दमधीयते तद्वेदिनो वा तदधीते तद्वत्ती' (पा०४-२-५९) त्यण् सामुच्छेदाः, क्षणक्षयिभावप्ररूपका इति भावार्थः 'दुग'त्ति उत्तरपदलोपादेकसमये द्वे क्रिये समुदिते द्विक्रियं तदधीयते तद्वेदिनो वा द्वैक्रियाः, कालाभेदेन क्रियाद्वयानुभ- वप्ररूपिण इत्यर्थः ५ । 'तिग' ति त्रैराशिका जीवाजीवनोजीवभेदात्रयो राशयः समाहृताः त्रिराशि तत्प्रयोजनं येषां ते |राशिकाः, राशित्रयख्यापका इति भावना ६ । 'अबद्धिगा चेव' त्ति स्पृष्ट जीवेन को न स्कन्धव बद्धमबद्धम्, अब
मेषामस्ति विदन्ति येत्यवद्धिकाः, स्पृष्टकर्मविपाकप्ररूपका इति हृदयम् ७ । 'सत्तेते निण्या खलु तित्थंमि उ वद्धमाणस्स' त्ति सप्तैते निह्नवाः खलु, निह्नव इति कोऽर्थः ?-स्वप्रपञ्चतस्तीर्थकरभाषितं निहुतेऽर्थ पचाद्यचि (नन्दिग्रहिपचादिभ्योल्युणिन्यचा पा० ३-१-१३४) ति निह्नवो-मिथ्यादृष्टिः, उक्तं च-"सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य भवति नरः। मिथ्यादृष्टिः सूत्रं हि नः प्रमाणं जिनाभिहितम् ॥१॥" खल्विति विशेषणे, किं विशिनष्टि-अन्ये तु द्रव्यलिङ्गतोऽपि भिन्ना बोटिकाख्या इति, तीर्थे वर्द्धमानस्य, पाठान्तरं वा-एतेसि निग्गमणं वोच्छामि अहाणुपुबीए' त्ति गाथार्थः ॥ साम्प्रतं येभ्यः समुत्पन्नास्तान् प्रतिपादयन्नाहबहुरय जमालिपभवा जीवपएसा य तीसगुत्ताओ। अव्वत्ताऽऽसाढाओ सामुच्छेयाऽऽसमित्ताओ॥७७९॥
व्याख्या-बहुरताः जमालिप्रभवाः, जमालेराचार्यात् प्रभवो येषां ते तथाविधाः, जीवप्रदेशाच, तिष्यगुप्तादुत्पन्नाः, अव्यक्ता आषाढात्, सामुच्छेदाः अश्वमित्रादिति गाथार्थः॥ गंगाओ दोकिरिया छलुगा तेरासियाण उप्पत्ती । थेरा य गोहमाहिल पुट्टमवद्धं परूविंति ॥ ७८० ॥
अनुक्रम
॥३११॥
JAMERIAL
Niruryau
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~183