________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
Jan Educato
[भाग-२९] “आवश्यक” - मूलसूत्र - १ / २ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [- /गाथा - ], निर्युक्तिः [७७७], भाष्यं [१२४...]
तेसिं' सगासं, ताहे तेहिं सबेहिं अम्मुट्ठितो भणिओ य-इह चेव ठाहि, ताहे नेच्छइ, ताहे सो बाहिंठितो अण्णे दुग्गाहेइ, ते न सति बुग्गाहे । इतो य आयरिया अत्थपोरुसिं करेंति, सो न सुणइ, भणइ य-तुब्भेऽत्थ निष्पावयकुडगा, ताहे | तेसु उट्ठिएस विंझो अणुभासइ तं सुणेइ, अइमे कम्मप्पवाय पुढे कम्मं वणिज्जइ, जहा कम्मं बज्झइ, जीवरस य कम्मस्स कहं बंधो ?, एत्थ विश्वारे सो अभिनिवेसेण अन्नहा मनतो परुविंतो य निण्हओ जाओत्ति ॥ अनेन प्रस्तावेन क एते निहवा इत्याशङ्काऽपनोदाय तान् प्रतिपिपादयिषुराह
बहुरय पएस अव्वत्तसमुच्छादुगतिगअवद्धिया चेव । सत्तेए जिन्हगा खलु तित्थंमि उ वद्धमाणस्स ।। ७७८ ॥ व्याख्या 'बहुरयत्ति एकसमयेन क्रियाध्यासितरूपेण वस्तुनोऽनुत्पत्तेः प्रभूतसमयैश्चोत्पत्तेर्बहुषु समयेषु रताः सक्ताः बहुरताः, दीर्घकालद्रव्यप्रसूतिप्ररूपिण इत्यर्थः १ । 'पदेस' त्ति पूर्वपदलोपात् जीवप्रदेशाः प्रदेशाः, यथा महावीरो वीर इति, जीवः प्रदेशो येषां ते जीवप्रदेशाः निवा, चरमप्रदेशजीवप्ररूपिण इति हृदयम् २। 'अबत्त' त्ति उत्तरपदलोपादव्यक्तमता अव्यक्ताः, यथा भीमसेनो भीम इति, व्यक्तं-स्फुटं न व्यक्तमव्यक्तम् - अस्फुटं मतं येषां तेऽव्यक्तमताः, संयताद्यवगमे सन्दिग्धबुद्धय इति भावना ३ । 'समुच्छेद' त्ति प्रसूत्यनन्तरं सामस्त्येन प्रकर्षच्छेदः समुच्छेदः -विनाशः, समुच्छे
३ तेषां सकाशं तदा नतैः सर्वैरम्युस्थितो भणित- हैव तिष्ठ तदा नेच्छति, तदा स बहिः स्थितोऽन्यान् व्युद्राहयति तान् न शक्रोति न्युड्राइवितुम् । इतक्षाचार्या अर्थपौरुष कुर्वन्ति, स न शृणोति भणति च यूयमन निष्पावकुसमानाः, तदा तेस्थितेषु विन्ध्योऽनुभाषते तत् शृणोति, अष्टमे कर्मप्रवादपूर्व कर्म वर्ण्यते, यथा कर्म बध्यते, जीवस्य च कर्मणश्च कथं बन्धः ?, अत्र विचारे सोऽभिनिवेशेनान्यथा मन्यमानः प्ररूपयंत्र निवो जातः इति ।
For Purina Pts Use Only
incibrary org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः निवा:, तेषाम् सप्त मता:, तेषाम् नामानि इत्यादिः
~ 182~