________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७७], भाष्यं [१२४...]
आवश्यक-
हारिभद्रीयवृत्तिः विभागः१
॥३१०॥
गोहामाहिलो फग्गुरक्खितो वाऽभिमतो, ततो आयरिया सधे सद्दावित्ता दिहृतं करिति-जहा तिण्णि कुडगा-निष्पावकुडो तेलकुडो घयकुडोत्ति, ते तिनिवि हेढाहुत्ता कता निष्फावा सबेऽवि णिति, तेल्लमवि नीति, तत्थ पुण अवयवा लग्गति, धितकुडे बहुं चेव लग्गइ, एवमेव अजो! अहं दुब्बलियपूसमित्तं प्रति सुत्तत्थतदुभएसु निष्फावकुडसमाणो जातो, फग्गुर- क्खितं प्रति तेलकुडसमाणो, गोहामाहिलं प्रति घतकुडसमाणो, अतो एस सुत्तेण य अत्येण य उवगतो दुब्बलियपूसमित्तो तुभ आयरिओभवउ, तेहिं पडिच्छितो, इयरोवि भणिओ-जहाऽहं वट्टिओ फग्गुरक्खियस्स गोदामाहिलस्स य तहा तुम्हेहि। वट्टियवं, ताणिविभणियाणि-जहा तुम्भे ममवट्टियाणि तहा एयस्स बढेजह, अविय-अहं कए वा अकए वान रूसामि, एसन खमहिति, तो सुतरामेव एयस्स वट्टेज्जाह, एवं दोवि वग्गे अप्पाहेत्ताभपञ्चक्खाइ देवलोगं गता। गोहामाहिलेणवि सुतं जहाआयरिया कालगता, ताहे आगतो पुच्छइ-को गणहरो ठविओ?, कुडगदिहतोयसुतो, तओ सो वीसुंपडिस्सए ठाइऊणागतो
Ag
गोष्ठमादिलः फल्गुरक्षितो वाऽभिमतः, तत आचार्याः सर्वान् शब्दयित्वा दृष्टान्तं कुर्वन्ति-यथा यः कुटा:-निष्पावकुटस्तैलकुटो पृतकुट इति, ते योऽपि अर्वाङ्मुखीकृता निष्पावाः सर्वेऽपि निर्गग्छन्ति, तैलमपि निर्गच्छति, नत्र पुनरवयवा लगन्ति, घृतकुटे बढेर लगति, एवमेवाः ! भई दुर्बलिकापुष्पमित्र प्रति सूत्रार्थतदुभयेषु निष्पावकुटसमानो जातः, फल्गुरक्षितं प्रति तैलकुटसमानः, गोष्ठमाहिलं प्रति घृतकुटसमानः, अत एष सूत्रेण चार्थेन चोपगतो दुर्चलिकापुष्पमित्रो युष्माफमाचार्यों भवतु, तैः प्रतीप्सितः, इतरोऽपि भणितः-यथाऽहं वृत्तः कलगुरक्षिते गोटमाहिले च तथा त्वषाऽपि वर्णितयं, तेऽपि भजिता:-यथा यूयं मयि वृत्तासाथैतस्मिन् वर्षेभ्यम् , अपिच-अहं कृते वा भकृते वा नारुपमेयन क्षमिप्यते, ततः सुतरामेवैतमिन् वर्तध्वम् , एवं द्वावपि | वौँ संदिश्य भक्तं प्रत्याख्याय देवलोकं गताः । गोष्ठमाहिलेनापि श्रुतं-यथा आचार्याः कालगताः, तदा आगतः पृच्छति-को गणधरः श्रापितः, कुटटष्टान्त
श्रुता, ततः स पृधा प्रतिश्रये स्थित्वा आगतः
॥३१॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~181~