________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७७], भाष्यं [१२४...]
तेणं चेव अप्पसत्तत्तण निदाणं काहिंति तो वच्चामि, ततो चिन्धं काउं बच्च, ततो सक्को तस्त उवस्सयस्त अण्णहुत्तं काउं दारं गतो, ततो आगता संजया पेच्छंति, कतो एयस्स दारं, आयरिएहिं वाहिरित्ता-इतो एह, सिहं च जहा सक्को आगतो, ते भणंति-अहो अम्हेहिं न दिहो, कीस न मुहुत्तं धरितो?, तं चेव साहइ-जहा अप्पसत्ता मणुया निदाणं काहिन्ति तो पाडिहेरं काऊण गतो, एवं ते देविंदवंदिया भवंति । ते कयाइ विहरता दसपुरं गया, महुराए अकिरियावादी उहितो, नस्थि माया नस्थि पिया एवमादिनाहियवादी, तहियं च नत्थि वाई, ताहे संघेग संघाडओ अजरक्खियसगासं पेसिओ, जुगप्पहाणा ते, ते आगंतूण तेसिं साहिति, ते य महला, ताहे तेहिं माउलो गोहामहिलो पेसिओ, तस्स वादलद्धी अस्थि, तेण गंतूण सो वादी विणिग्गिहितो, पच्छा सावगेहिं गोडामाहिलो धरितो, तत्थेव वासारत्तं ठितो। इतोय आयरिया चिंतति-को गणहरो भवेजा?, ताहे णेहिं दुबलियपूसमित्तो समक्खितो, जो पुण से सयणवग्गो तेसि ।
१ तेनैवाल्पसत्त्वत्वेन निदानं करिष्यन्ति ततो ब्रजामि, ततश्चिहं कृत्वा ब्रज, ततः शक्रस्तख उपाश्रयस्खान्यतः कृत्वा द्वारं गतः, तत मामताः संयताः पश्यन्ति, कुतो द्वारमेतस्य !, भाचायैाहताः-इत आयात, शिष्टं च यथा शक आगतवान्, ते भणन्ति-बहो अस्माभिने दृष्टः, कथं न मुहू से एतः, तदेव कथयति-यथाऽल्पसत्त्वा मनुजा निदानं करिष्यन्ति तत् प्रातीहार्य कृत्वा गतः, एवं ते देवेन्द्रवन्दिता भवन्ति । ते कदाचित् विहरन्तो दशपुरं गताः, मथुरायामक्रियावादी रस्थितः, नास्ति माता नास्ति पिता एवमादिनास्तिकवादी, तत्र च नास्ति वादी, तदा संघेच संवाटक आर्यरक्षितसकाशं प्रेषितो, युगप्रधानास्ते, तो
आगत्य तेभ्यः कथयतः, ते च वृद्धाः, तदा तैमर्मानुलो गोष्ठमाहिलः प्रेषितः, तस्य वादलब्धिरस्ति, तेन गत्वा स वादी विनिगृहीतः, पश्चात् श्रावकैः गोठमापहिलो प्रता, तत्रैव वर्षारानं स्थितः । इतवाचायोचिन्तयन्ति-को गणधरो भवेत् !, तदा तैलिकापुष्पमित्र समायातः (निर्धारितः ), यः पुनस्तेषां | | खजनवर्गलस्व
ainatorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: आर्यरक्षितस्य कथा मध्ये गोष्ठा माहिल, फ़ल्गुरक्षित एवं दुर्बलिका पुष्पमित्रस्य कथानकं
~180