________________
आगम (४०)
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...]
ISR
*
आवश्यक- विसूरह जाव परिवाडी आलावगस्स एइ ताव पलिभजइ, सो आयरिए भणइ-अहं सुत्तमंडलीए विसुरामि, जओ चिरेण हारिभद्री
आलावगो परिवाडीए एइ, तो मम वायणायरियं देह, ततो आयरिएहिं दुबलियपुस्समित्तो तस्स वायणायरिओ दिण्णो, यवृत्तिः ॥३०८॥
ततो सो कइवि दिवसे वायणं दाऊण आयरियमुवट्टितो भणइ-मम वायणं देंतस्स नासति, जं च सण्णायघरे नाणुप्पे-15वभागा दहियं, अतो मम अग्झरंतस्स नवमं पुर्व नासिहिति, ताहे आयरिया चिंतेति-जइ ताव एयस्स परममेहाविस्स एवं झर-5
तस्स नासइ अन्नस्स चिरनई चेव-अतिसयकओवओगो मतिमेहाधारणाइपरिहीणे । नाऊण संसपुरिसे खेत्तं कालाणुभावं च ॥१॥ सोऽणुग्गहाणुओगे वीसुं कासी य सुयविभागेण । सुहगहणादिनिमित्तं गए य सुणिमूहियविभाए ॥२॥ सविसयमसद्दहता नयाण तमत्तयं च गेण्हंता । मन्नंता य विरोह अप्परिणामाइपरिणामा ॥ ३॥ गच्छिज मा हु मिच्छ परिणामा य सुहमाऽइबहुभेया । होजाऽसत्ता घेचू ण कालिए तो नयविभागो॥४॥ यदुक्तम्-'अनुयोगस्ततः कृतश्चतुर्डे' ति, तत्रानुयोगचातुर्विध्यमुपदर्शयन्नाह मूलभाष्यकार:
विषीदति यावत् परिपाट्यालापकस्यायाति तावत्प्रतिभज्यते, स आचार्यान् भणति-आई सूत्रमण्डल्यां विषीदामि, यतश्चिरेणालापकः परिपाव्या याति, सम्मा हा वाचनाचार्य दत्त, तत आचालिकापुष्पमित्रतम वाचनाचार्यों दत्तः, ततः स कतिचिदपि दिवसान वाधनां दावाचार्यमुपस्थितो भणति-मम | वाचनां ददतो नश्यति, यच सज्ञातीयगृहे नानुप्रेक्षितम् अतो ममासरतो नवमं पूर्व नक्ष्यति, तदा आचार्याश्चिन्तयन्ति-यदि ताव देवस्य परममेधाविन एवं सरतो नश्यति भन्यस्य चिरनष्टमेव । कृतातिशयोपयोगो मतिमेधाधारणाभिः परिहीणान् । ज्ञात्वा शेषपुरुषान् क्षेत्रं कालानुभावं च॥३॥ सोऽनुग्रहाय अनुयोगान् पृथक् अकार्षीच श्रुतविभागेन । सुखमहणादिनिमित्तै नयांश्च सुनिगूहितविभागान् ॥ २॥ स्वविषयमअवतो नवानां तन्मात्रं च गृहन्तः । मन्यमानाश्च विरोधमपरिणामा अतिपरिणामाः (१)॥२॥गमत मा मिथ्यात्वं परिणामाश्च सूक्ष्मा अतिबहुभेदाः । भवेयुरशका ग्रहीतुं न कालिके ततो नपविभागः ॥४॥
O SCONGRESSES
Saman
Jainatorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~177~