________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७६...], भाष्यं [१२४]
४ कालियसुयं च इसिभासियाईतइओय सूरपण्णत्ती|सव्वोय दिडिवाओ चउत्थओ होइ अणुओगो १२४(मू.भा)
व्याख्या-कालिकश्रुतं चैकादशाङ्गरूपं, तथा ऋषिभाषितानि-उत्तराध्ययनादीनि, 'तृतीयश्च' कालानुयोगः, स च सूर्य-| प्रज्ञप्तिरिति, उपलक्षणात् चन्द्रप्रज्ञात्यादि, कालिकश्रुतं चरणकरणानुयोगः, ऋषिभाषितानि धर्मकथानुयोग इति गम्यते, 18 सर्वश्च दृष्टिवादश्चतुर्थों भवत्यनुयोगः, द्रव्यानुयोग इति हृदयमिति गाधार्थः ॥ तत्र ऋषिभाषितानि धर्मकथानुयोग
इत्युक्तं, ततश्च महाकल्पश्रुतादीनामपि ऋषिभाषितत्वाद् दृष्टिवादादुद्धृत्य तेषां प्रतिपादितत्वाद् धर्मकथानुयोगत्वप्रसङ्ग इत्यतस्तदपोद्धारचिकीर्षयाऽऽहजं च महाकप्पसुयं जाणि य सेसाणि छेयसुत्ताणि । चरणकरणाणुओगोत्ति कालियत्थे उवगयाइं ॥ ७७७ ॥ | ब्याख्या-यच्च महाकल्पश्रुतं यानि च शेषाणि छेदसूत्राणि कल्पादीनि चरणकरणानुयोग इतिकृत्वा कालिकार्थे | उपगतानीति गाथार्थः॥
इयोणि जहा देविंदवंदिया अजरक्खिया तहा भण्णइ-ते विहरंता महुरं गया, तत्थ भूतगुहाए वाणमंतरघरे ठिता। इतो य सक्को देवराया महाविदेहे सीमंधरसामि पुच्छइ निगोदजीवे, जाहे निओयजीवा भगवया वागरिया ताहे
T
इदानीं यथा देवेन्द्रवन्दिता आयरक्षितास्तथा भण्यते-ते विहरन्तो मधुरां गताः, तत्र भूतगुदायां व्यन्तरगृहे स्थिताः । इतश्च शक्रो देवराजो महाविदेहेषु सीमन्धरस्वामिनं पृच्छति निगोदजीवान् , बदा निगोदजीवा भगवता व्याकृतासदा
JANEaian
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: अनुयोगस्य चतुर भेदा:
~178~