________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...]
आयरिया भणति-अम्ह झाणं, एस तुम्भ जो निएलओ दुबलियपुस्समित्तो एस झाणेण चेव दुब्बलो, ताणि भणंति
एस गिहत्थत्तणे निद्धाहारहिं बलिओ, इयाणिं नस्थि, तेण दुब्बलो, आयरिओ भणइ-एस नेहेण विणा न कयाइ जेमेइ, द ताणि भणंति-कतो तुम्भं नेहो ?, आयरिया भणंति-घतपूसमित्तो आणेइ, ताणि न पत्तियंति, ताहे आयरिया भणंति
एस तुम्ह मूले किं आहारेत्ताइतो?, ताणि भणंति-निद्धपेसलाणि आहारेत्ताइतो, तेसिं संबोहणाए घरं ताणं विसजिओ, एताहे देह, तहेव दाउ पयत्ताणि, सोऽवि झरइ, तंपि नजइ छारे छुन्भइ, ताणि गाढयरं देति, ततो निविण्णाणि, ताहे भणिओ-एत्ताहे मा झरउ, अंतपंतं च आहारेइ, ताहे सो पुणोऽवि पोराणसरीरो जातो, ताहे ताण उवगतं, धम्मो कहिओ, सावगाणि जायाणि । तत्थ य गच्छे इमे चत्तारिजणा पहाणा तंजहा-सोचेव दुबलियपूसमित्तो विझो फग्गुरक्खितो गोडामाहिलोत्ति, जो विशो सो अतीव मेहावी, सुत्तत्थतदुभयाणं गहणधारणासमत्थो, सो पुण सुत्तमंडलीए|
आचायाँ भवन्ति-अस्माकं ध्यानम् , युष युग्माकं यो निजको दुबेलिकापुष्पमित्र एष ध्यानेनैव दुर्बलः, ते भणन्ति-एष गृहस्थत्ये स्निग्धाहाबलिकः, इदानीं नास्ति, तेन दुर्बलः, आचार्यों भगति-एष खेहेन बिना न कदाचित् जेमति, ते भगन्ति-कृतो युष्माक मेह!, आचार्या भणन्ति-मृतपुष्पमित्र आनयति तेन प्रतियन्ति, तदा आचार्या भयान्ति-एष युग्माकं मूले किमाहृतवान् ?, ते भणन्ति-स्निग्धपेशलानि आहृतवान् , तेषां संबोधनाय गृहे तेषां विसृष्टः, अधुना दत्त, तथैव दातुं प्रवृत्ताः, सोऽपि सारति, तदपि ज्ञायते क्षारे क्षिप्यते (यथा), ते गाढतरं ददति, ततो निर्विष्णानि, तदा भणितः-अधुना मा स्मार्षीः, अन्तप्रान्तं चाहारयति, तदा स पुनरपि पुराणशरीरो जातः, तदा तेषामुपगतं, धर्मः कथितः, श्रावका जाताः । तत्र च गच्छे इमे चत्वारो जनाः प्रधानासवथास एव दुबलिकापुष्पमित्रः विन्ध्यः फस्गुरक्षितः गोष्ठमाहिल इति, यो विन्ध्यः सोऽतीव मेधावी, सूत्रार्थतदुभयानां ग्रहणधारणासमर्थः, स पुनः सूत्रमण्डल्या
JAMERuration
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~ 176~