________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...]
T༔ ༔ Tཤྩ བླ
आवश्यक दिको वा अम्हे न याणइ जहा बंभणा !, एवं तेण ताणि सवाणि मुक्काणि, पच्छा ताणि भणंति-सबे वंदामो मोत्तूण कडि- हारिभद्री
पट्टइलं, ताहे सो भणइ-सह अज्जयपज्जएहिं मा वंदह, अण्णो वंदिहिति ममं, न मुयइ कडिपट्टयं । तत्थ य साहू भत्तप-11 ॥३०५॥
चक्खातो, ततो कडिपट्टयवोसिरणयाए आयरिया वण्णेति-एयं मडयं जो वहइ तस्स महलं फलं भवति, पुषं च साहविभागा१ सण्णिएल्लगा चेव भणंति-अम्हे एतं वहामो, ततो आयरियसयणवग्गो भणइ-अम्हे वहामो, ते भण्डता आयरियसगास | पत्ता, आयरिएहिं भणिया-अम्हं सयणवग्गो किं मा निजरं पावउ ?, तुम्हे चेव भणह-अम्हे वहामो, ताहे सो थेरो भणइकिं एत्थ पुत्ता! बहुया निजरा?, आयरिया भणंति-आमंति, ततो सो भणइ-अहं वहामि, आयरिया भणंति-एत्थ |उवसग्गा उप्पजति, चेडरूवाणि नग्गेति, जइ तरसि अहियासेउं तो वहाहि, अह नाहियासिहि ताहे अम्ह न सुंदर होइ,
सो भणइ-अहियासेस, जाहे सो उक्खित्तो ताहे तस्स मग्गतो पबइया उहिया, ताहे खुङगा भणंति-मुयह कडिपट्टयं, NI को वाऽस्मान्न जानाति यथा ब्राह्मणा (इति), एवं तेन तानि सर्वाणि मुक्तानि, पश्चात्तानि भणन्ति-सर्वान् बन्दामहे मुक्त्वा कटीपकवन्तं, तदा ४ स भणति-सह पितृपितामहमा वन्दिश्वम् , अम्यो वन्दिप्यते मां, न मुञ्चति कटीपई । तत्र च साधुः प्रत्याख्यातभक्ता, ततः कटीपट्टकम्युत्सर्जनायाचार्या वर्ण
वन्ति-एतन् मृतकं वो वहति तख महत्कलं भवति, पूर्व च साधवः संज्ञिता एवं भणन्ति-वयमेतत् बहामः, तत आचार्यस्वजनच! भणति-वयं वहामः, हाते कलहायमाना आचार्यसकाशं प्राप्ताः, भाचार्भणिताः अमार्क स्वजनवर्गः किमा निर्जरी प्रापत् । वृषमेष भणय-वयं बहामः, तदा स खबिरी भगति| किमत्र पुत्र! बढी निर्जरा, आचार्या भणन्ति-भोमिति, ततः स भणति-मई बहामि, आचायी भणन्ति-अनोपसर्गा उत्पद्यन्ते, पेटरूपाणि ननयन्ति, यदि ॥३०५॥ शकोध्यध्यासितुं तदा वह, अब नाध्यासयसि तदा अस्माकंन सुन्दरं भवति, स भणति-अध्यासिये, यदा सशक्षिप्तसदा तस पृष्टत: प्रवजिता अस्थिताः, तदा क्षुल्लका मणम्ति-मुजफटीपी,
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~171~