________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
Jan Educati
[भाग-२९] “आवश्यक ” - मूलसूत्र - १ / २ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [-], मूलं [- /गाथा - ], निर्युक्तिः [७७६], भाष्यं [१२३...]
सुहातो नचुइओ य, किह तासिं पुरओ नग्गओ अच्छिस्सं ?, आयरिया: य तं बहुसो २ भणति-पवयसु, सो भणइ-जइ समं जुयलेणं कुंडियाए छत्तएण उवाहणेहिं जन्नोवइएण य तो पयामि, आमंति पडिस्सुतं, पबइओ, सो पुण चरणक| रणसज्झायं अणुयन्तंतेहिं गेहावितघोत्ति, ततो सो कडिपट्टगच्छत्तवाणहकुंडियबंभमुत्ताणि न मुयइ, सेसं सवं परिहरइ । अण्णया चेइयवंदया गया, आयरिएहिं पुढं चेडरूवाणि गहियाणि भणति सबै वंदामो उत्तइलं मोतुं, ताहे सो चिंतेड़एते मम पुत्ता नतुगा य वांदज्जंति अहं कीस न बंदिजामि ?, ततो सो भगइ-अहं किं न पवइओ ?, ताणि भांति| कुंतो पवइयाण छत्तयाणि भवंति ?, ताहे सो चिंतेइ एताणि वि ममं पडिचोदेति, ता छड्डेमि, ताहे पुत्तं भणइ-अलाहि पुत्ता ! छत्तएण, ताहे सो भणति - अलाहि, जाहे उन्हें होहिति ताहे कप्पो उवरिं कीरहिति, ततो पुणो भणति - मोत्तूण कुंडलं, ताहे पुसेण भणिओ - मत्तएण चैव सन्नाभूमिं गम्मइ, एवं जंनोवइयंपि मुयइ, आयरिया भणति -
१ ख़ुवा नप्तारश्न, कथं तासां पुरतो नमः स्थास्यामि, आचार्यश्च तं बहुशोर भणन्ति-प्रवज, स भणति-यदि समं युगलेन कुण्डिकया छत्रकेणोपान यज्ञोपवीतेन च तदा प्रत्रजानि, ओमिति प्रतिश्रुतं प्रत्रजितः स पुनश्वरणकरणस्वाध्यायमनुवर्त्तयद्विमहयितव्य इति, ततः स कटीपट्टकच्छवो पानकुण्डिकाब्रह्मसूत्राणि न मुञ्चति शेषं सर्वे परिहरति । अम्यदा चैत्यवन्दका गताः, आचार्यैः पूर्वं द्विम्भरूपाणि प्राहितानि भणन्ति सर्वांन् बन्दामदे छत्रिणं मुक्त्वा, तदा स चिन्तयति एते मम पुत्रा नहारथ वन्यन्ते भई कथं न बन्धे ?, ततः स भणति महं किं न प्राजितः । तानि भगन्ति कुतः प्रब्रजितानां छत्त्राणि भवेयुः, तदा स चिन्तयात एतान्यपि मां प्रति नोदयन्ति ततस्त्यजामि तदा पुत्रं भणति अलं पुत्र ! छत्रेण तदा स भगति अलं, योष्णं भविष्यति तदा ४ रूरूप उपरि करिष्यते, ततः पुनर्भणन्ति-मुक्त्वा कुण्डिकान्तं सदा पुत्रेण भणितः मात्रकेमैवसंज्ञाभूमिं गम्यते, एवं यज्ञोपवीतमपि मुद्धति, आचार्या भणन्ति
Forsy
Jaincibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~ 170 ~