________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...]
आवश्यक ॥३०॥
निफाइयं, चिंतियं-इत्थ अम्हे सबकालं उज्जितं जीविए, माइदाणिं पत्थेव देहबलियाए वित्तिं कप्पेमो, नत्थि पडिकओ| तो एत्थ सयसहस्सनिष्फण्णे विसं छोटूण जेमेऊण सनमोकाराणि कालं करेमो, तं च सज्जितं, नबि ता विसेणं संजोइ
हारिभद्री
नायता वितण सजाइयवृत्तिः जइ, सो य साहू हिंडतो संपत्तो, ताहे सा हतुवा तं साहुं तेण परमण्णण पडिलाभेति, तं च परमत्थं साहइ, सो साह विभागः१ भणइ-मा भत्तं पच्चक्खाह, अहं वइरसामिणा भणिओ-जया तुम सतसहस्सनिष्फणं भिक्खं लहिहिसि ततो पए चेव | सुभिक्खं भविस्सइ, ताहे पवइस्सह, ताहे सा वारिया ठिता। इओ य तद्दिवसं चेव वाहणेहिं तंदुला आणिता, ताहे || पाडेकओ जातो, सो साहू तत्थेव ठितो, सुभिक्खं जातं, ताणि सावयाणि तस्संतिए पवइयाणि, ततो वइरसामितस्स पउप्पय | जायं वसो अवडिओ। इतोय अजरक्खिएहिं दसपुरं गंतूण सदोसयणबग्गो पनावितो माता भगिणीओ, जो सो तस्स खंतओ | सोऽवि तेर्सि अणुराएण तेहिं चेव समं अच्छइ, न पुण लिंगं गिण्हइ लज्जाए, किह समणो पवइस्सं ?, एस्थ मम धूताओ
निष्पादित, चिन्तितम्-अत्र वयं सर्वकालमूर्जितं जीविताः, मेदानी भत्रैव देहवलिकया वृति कल्ययामः, नाति आधारसतोऽत्र शतसहस्सनिष्पने विषं क्षिप्त्वा जिभिस्वा सनमस्काराः कालं कुर्मः, तथ सजितं, नैव तावद्विषेण संयुज्यते, सच साधुहिण्डमानः संप्राप्तः, तदा स हटतुष्टा सं साधु तेन परमानेन प्रतिलाभवति, तं च परमार्थ साधति, स साधुभगति-मा भक्कं प्रत्याख्यासिष्ट, अवजस्वामिना भणितः यदा वं शतसहस्सनिष्पनां भिक्षा सप्यसे ततः प्रभात एवं सुभिक्षं भविष्यति, सदाप्रजिष्यय, तदा सावारिता स्थिता। इतश्च तदिवस एव प्रवणैतन्दुला आनीताः, तदाऽधारो जातः, स साधुस्तत्रैव स्थितः, सुभिक्षं जातं ते सर्वे श्रावकाः तस्खान्तिक प्रमजिताः, ततोषजस्वामिनः पदोत्पतनं जातं वंशोऽवस्थितः । इतश्चार्यरक्षितैर्दापुरं गत्वा सर्वः स्वजनवर्गः प्रबाजितः माता भगिन्यो, यस्तस्य स पिता सोऽप्यनुरागेण तेषां तेः सममेव तिष्ठति, न पुनर्लिङ्गं गृह्णाति लमया, कथं श्रमणः प्रबजिच्यामि', अन्न मम दुहितरः
| ॥३०४॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~169~