________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५२८], भाष्यं [११४...]
नव किर चाउम्मासे छफिर दोमासिए उवासीय । वारस य मासियाई बावसरि अडमासाई ॥५२८॥
व्याख्या-नव किल चातुर्मासिकानि तथा पट् किल द्विमासिकानि उपोषितवान्, किलशब्दः परोक्षाप्तागमवादसंसूचका, द्वादश च मासिकानि द्विसप्तत्यर्द्धमासिकान्युपोषितवानिति क्रियायोग इति गाथार्थः॥ ५२८॥
एग किर छम्मासं दो किर तेमासिए उवासीय । अहाइलाइ दुवे दो चेव दिवहमासाई॥५२९॥ व्याख्या-एक किल पण्मासं द्वे किल त्रैमासिके उपोषितवान् , तथा "अहाइज्जाइ दुवे' त्ति अर्द्धतृतीयमासनिष्पन्नं |तपः-क्षपणं वाऽर्धतृतीय, तेऽर्धतृतीये द्वे, चशब्दः क्रियानुकर्षणार्थः, द्वे एव च 'दिवड्डमासाई ति सार्धमासे तपसी क्षपणे वा,क्रियायोगोऽनुवर्चत एवेति गाथार्थः ॥ ५२९ ॥
भई च महाभई पडिमं तत्तो य सब्बओभई । दो चत्तारि दसेव य दिवसे ठासीय अणुपद्धं ॥ ५३०॥
व्याख्या-भद्रां च महाभद्रां प्रतिमा ततश्च सर्वतोभद्रा स्थितवान, अनुबद्धमिति योगः, आसामेवानुपूर्ध्या दिवसट्राप्रमाणमाह-द्वी चतुरः दशैव च दिवसान स्थितवान्, अनुबद्धं-सन्ततमेवेति गाथार्थः ॥ ५३॥ गोयरमभिग्गहजुयं खमणं छम्मासियं च कासीय । पंचदिवसेहि ऊणं अब्बहिओ यच्छनयरीए ॥५३१॥
व्याख्या-गोचरेऽभिग्रहो गोचराभिग्रहस्तेन युतं क्षपणं षण्मासिकं च कृतवान् पश्चभिर्दिवसैन्यूनम् , 'अव्यथितः अपीडितो 'वत्सानगाँ' कौशाम्ब्यामिति गाथार्थः ॥ ५३१॥
दस दो य किर महप्पा ठाइ मुणी एगराइयं पडिमं । अट्ठमभत्तेण जई एकेकं चरमराईयं ॥५३२॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~16~