________________
आगम
(४०)
प्रत
सूत्रांक
[
दीप
अनुक्रम
[-]
आवश्यक
॥२२८॥
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [− /गाथा - ], निर्युक्ति: [ ५३२ ], भाष्यं [११४...]
व्याख्या - दश द्वे च सङ्ख्या द्वादशेत्यर्थः किल महात्मा 'ठासि मुणि' त्ति स्थितवान् मुनिः, एकरात्रिकी प्रतिमां पाठान्तरं वा 'एकराइए पडिमेति एकरात्रिकीः प्रतिमाः, कथमित्याह 'अष्टमभक्तेन' त्रिरात्रोपवासेनेति हृदयम्, 'यतिः' प्रयत्नवान्, एकैकां 'चरमरात्रिकी' 'चरमरजनीनिष्पन्नामिति गाथार्थः ॥ ५३२ ॥
दो चैव य छट्टसए अजणातीसे उवासिया भगवं । न कयाइ निश्चभत्तं चउत्थभत्तं च से आसि ॥ ५३३ ॥ व्याख्या - द्वे एव च षष्ठशते एकोनत्रिंशदधिके उपोषितो भगवान्, एवं न कदाचिन्नित्यभक्तं चतुर्थभक्तं वा 'से' तस्याऽऽसीदिति गाथार्थः ॥ ५३३ ॥
वारस वासे अहिए छ भत्तं जहण्णयं आसि । सव्वं च तथोकम्मं अपाणयं आसि वीरस्स ॥ ५३४ ॥
व्याख्या- द्वादश वर्षाण्यधिकानि भगवतश्छद्मस्थस्य सतः 'षष्ठं भक्तं' द्विरात्रोपवासलक्षणं जघन्यकमासीत्, तथा सर्वे च तपःकर्म अपानकमासीद्धीरस्य, एतदुक्तं भवति-क्षीरादिद्रवाहार भोजनकाललभ्यव्यतिरेकेण पानकपरिभोगो नाऽऽसेवित इति गाथार्थः ॥ ५३४ ॥ पारणककालमानप्रतिपादनायाह-
तिष्णि सप दिवसाणं अडणावण्णं तु पारणाकालो । उदुपनिसेजाणं ठियपडिमाणं सए बहुए ॥ ५३५ ।। व्याख्या - त्रीणि शतानि दिवसानामेकोनपञ्चाशदधिकानि तु पारणकालो भगवत इति, तथा 'उत्कुटुक निषद्यानां' स्थितप्रतिमानां शतानि बहूनीति गाथार्थः ॥ ५३५ ॥
पबजाए पढमं दिवसं एत्थं तु पक्खिवित्ता णं । संकलियंमि उ संते जं लडं तं निसामेह ॥ ५३६ ॥
Jus Education intimatio
Forsy
हारिमत्रीयवृत्तिः विभागा १
~ 17 ~
રરા
www.r
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः