________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -1, मूलं [- /गाथा-], नियुक्ति: [५२६], भाष्यं [११४...]
हारिभद्री.यवृत्ति विभागार
प्रत सूत्रांक
आवश्यकHel जंभिय बहि उजुवालिय तीर वियावस सामसालअहे । छड्डेणुकुहुयस्स उ उप्पणं केवलं णाणं ॥५२६ ॥
| ततो सामी भियगाम गओ, तस्स बहिया बियावत्तस्स चेइयस्स अदरसामंते, बियावर्त नाम अव्यक्तमित्यर्थः. ॥२२७॥
भिन्नपडियं अपागडं, उज्जुवालियाए नदीए तीरंमि उत्तरिले कूले सामागस्स गाहावतिस्स कहकरणसि, कढकरणं नाम छेत्तं, सालपायवस्स अहे उखुडुगणिसेज्जाए गोदोहियाए आयावणाते आयाओमाणस्स छडेणं भत्तेणं अपाणएणं वइसाहसुद्धदसमीए हत्थुत्तराहि नक्खत्तेणं जोगमुवागतेणं पातीणगामिणीए छायाए अभिनिविट्ठाए पोरुसीए पमाणपत्ताए झाणंतरियाए बट्टमाणस्स एकत्तवियकं वोलीणस्स सुहुमकिरिय अणियष्टि अप्पत्तस्स केवलबरणाणदसणं समुप्पण्णं । तपसा केवलमुत्पन्नमिति कृत्वा यद्भगवता तप आसेवितं तदभिधित्सुराह
जो य तवो अणुचिण्णो वीरवरेणं महाणुभावेणं । छउमत्थकालियाए अहकर्म कित्तइस्सामि ॥२७॥ व्याख्या-यच्च तप आचरितं वीरवरेण महानुभावेन छद्मस्थकाले यत्तदोर्नित्यसम्बन्धात् तद्यथाक्रम-येन क्रमेणानुचरितं भगवता तथा कीर्तयिष्यामीति गाथार्थः॥ ५२७ ॥ तच्चेदम्
अनुक्रम
॥२२७॥
ततः स्वामी गम्भिकामामं गतः, तस्मादहिः वैयावृत्यस्य चैत्यवादूरसामन्ते, भिवपत्तितमप्रकटम, कसवालुकाया नथासीरे भौताये कूले श्यामाकख | गृहपतेः क्षेत्रे (काठकरणं नाम क्षेत्रम्), भालपादपस्वाध सत्कटुकया निषयमा गोदोहिक्याऽतापनयाऽऽतापयतः पठेन भलेनापानकेन वैशाखशुदशम्य हस्तोसराभिनक्षत्रेण योगमुपागते प्राचीनगामिन्यां लायायामभिनिहुंचायाँ पौहल्या प्रमाणमालायां ध्यानान्तरिकायां वर्तमानस एकत्ववितकै यतिकान्तस्य सूक्ष्मक्रियमनिवृत्ति समासस्य फेवकवरशानदान समुपत्रए ।
JAMERainamaina
whatanasanayam
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: भगवन्त-महावीरं केवलज्ञान-प्राप्ति: एवं तपस: वर्णनं
~15