________________
आगम (४०)
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [५२४], भाष्यं [११४...]
महातवस्सिस्स पुण्णं होहितित्ति, तववि मज्झवि, भणति-निष्पडिकम्मो भगवं नेच्छति, ताहे पडियरावितो जाव दिहो
उज्जाणे पडिमं ठिओ, ते ओसहाणि गहाय गया, तत्थ भगवं तेल्लदोणीए निवजाविओ भक्खिओ य, पच्छा बहुएहिं हैमणूसेहिं जंतिओ अकंतो य, पच्छा संडासतेण गहाय कहियाओ, तत्थ सरुहिराउ सलागाओ अंछियाओ, तासु यद
अंछिज्जतिसु भगवता आरसिय, ते य मणूसे उप्पाडित्ता उडिओ, महाभेरवं उज्जाणं तत्थ जार्य, देवकुल च, पच्छा * संरोहणं ओसह दिन्नं, जेण ताहे चेव पउणो, ताहे वंदित्ता खामेत्ता य गया । सधेसु किर उवसम्गेसु कयरे दुधिसहा ?, उच्यते, कडपूयणासीयं कालचकं एवं चेव सलं निकक्लिज्जत,अहवा-जहण्णगाण उवरि कडपूयणासीय मज्झिमगाण उवरि कालचक उकोसगाण उवरि सलुद्धरणं । एवं गोवेणारद्धा उवसग्गा गोवेण चेव निहिता । गोयो अहो सत्तमि पुदविं गओ। खरतो सिद्धत्यो य देवलोग तिवमवि उदीरयंता सुद्धभावा । गता उपसर्गाः।
महातपस्विनः पुण्यं भविष्यतीति, तथापि ममापि, भणति-निष्पतिकर्मा भगवानेच्छति, तदा प्रतिश्चारितो यावदृष्ट लयाने प्रतिमया स्थितः, तापौषजापानि गृवीया गती, सत्र भगवान् तैखद्रोण्यां निमज्जितः म्रक्षितन, पञ्चाद् बहुभिर्मनुष्थैर्यन्त्रित भाकान्तन, पचासंबंधान गृहीवा कर्षिते, तत्र सरुधिरे | शलाके आकृष्टे, तयोश्चाकृष्यमाणयोभंगवताऽऽरसितं, तांश्च मनुष्यानुपायोस्थितः, महाभैरवमुवानं तत्र जातं, देवकुलंच, पश्वासरोहणामौषधं दत्त, येन तदैव प्रगुणः, तदा वन्दित्वा क्षमयिरया च गतौ । सर्वेषु किलोपसर्गेषु कतरे दुर्विषहाः १, उच्यते, कटपूतनाशीतं कालचक्रमेतदेव शल्यं निकृष्यमाणम् , अथवा जघन्यानामुपरि कटपूतनावगीतं मध्यमानामुपरि काळचक्रमु कृष्टानामुपरि शत्योचरणम् । एवं गोपेनारम्या उपसर्गा गोपेनैव लिहिताः । गोपोऽध! सप्तमी पूधियीं गतः । सरकः सिदार्थश्च देवलोकं गतौ तीव्रामपि (वेदनां) दीरयन्ती शुद्धभावी।
LEASEARS
-
T
-
-
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~14~