________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [५२४], भाष्यं [११४...]
आवश्यक
॥२२६॥
दोहणाणि काऊण निग्गओ, ते य गोणा अडविं पविठ्ठा चरियवगस्स कजे, ताहे सो आगतो पुच्छति-देवजग ! कहिं ते हारिभद्रीबइल्ला ?, भगवं मोणेण अच्छइ, ताहे सो परिकुविओ भगवतो कण्णेसु कडसलागाओ छुहति, एगा इमेण कण्णेण एगा।
यवृत्ति | इमेण, जाव दोनिवि मिलियाओ ताहे मूले भग्गाओ, मा कोइ उक्खणिहितित्ति । केइ भणंति-एका चेव जाव इयरेण
विभागा१ कण्णेण निग्गता ताहे भग्गा ।-कण्णेसु तर तत्तं गोवस्स कर्य तिविड्णा रण्णा । कण्णेसु वद्धमाणस्स तेण छूढा कडसलाया ॥१॥ भगवतो तद्दारयणीयं कम्म उदिणं । ततो सामी मज्झिमं गतो, तत्थ सिद्धत्थो नाम वाणियगो, तस्स घरं भगवं अतीयओ, तस्स य मित्तो खरगो नाम वेजो, ते दोऽवि सिद्धत्थस्स घरे अच्छंति, सामी भिक्खस्स पविट्ठो, वाणियओ वंदति थुणति य, वेजो तित्थगरं पासिऊण भणति-अहो भगवं सबलक्खणसंपुण्णो किं पुण ससल्लो, ततो सो| वाणियओ संभंतो भणति-पलोएहि कहिं सल्लो ?, तेण पलोएतेण दिवो कण्णेसु, तेण वाणियएण भण्णइ-णीणेहि एवं 1 दोहनानि कृत्वा निर्गतः, तौ च बलीवो अटवीं प्रविष्टौ चरणरूप कार्याय, तदा स आगतः पृच्छति-देवायक! कती बक्षीवदौ १, भगवान् मौनेन तिष्ठति | तदा सपरिकुपितः भगवतः कर्णयोः कटशलाके क्षिपति, एकाऽनेन कर्णेन एकाऽनेन, यावरे अपि मीलिते तदा मूले भमे, मा कश्चिदुत्वनीरिति । केचिजणस्तिएकैव यावदितरेण कर्णेन निर्गता तदा भना।-कर्णयोः तसं वपुर्गोषस्य कृतं त्रिपृष्ठेन राज्ञा । कर्णयोवर्धमानस्य तेन क्षिप्ते कटशलाकि ॥३॥ भगवतस्तद्वारा ॥२२६॥ वेदनीयं कर्मोदीण । ततः स्वामी मध्यमा गतः, तत्र सिद्धार्थो नाम वनिक, तस्स गृहे भगवानतिगतः, तख च मित्रं खरको नाम वैधः, तौ द्वावपि सिद्धार्थगृहे तितः, स्वामी भिक्षावै प्रविष्टा, पणिक बन्दसे सौति च, बैधतीर्थकरं राष्ट्रा भणति-बहो भगवान् सर्वलक्षणसंपूर्णः किं पुनः सशक्यः, ततः स पनिक |संमान्तो भणति-पक्षोकय क शल्य १, तेन प्रलोकयता र कर्णयोः, तेन पणिजा भण्यते-यपनय एतत्
र
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~13~