________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...]
गोसीसचंदणरुक्ख छेत्तूण तत्थ पडिमं निवत्तेऊण कसंपुडे छुभित्ता आगओ भरवास, वाहणं पासइ समुद्दस्स मज्झे उप्पाइएण छम्मासे भमंतं, ताहे तेण तं उप्पाइयं उवसामियं सा य खोडी दिन्ना, भणिओ य-देवाहिदेवस्स एत्थ पडिमा । कायवा, वीतभए उत्तारिया, उदायणो राया, तावसभत्तो, पभावती देवी, वणिएहिं कहितं-देवाहिदेवस्स पडिमा करेयवत्ति, ताहे इंदादीणं करेंति, परसू ण वहति, पभावतीए सुर्य, भणति-वद्धमाणसामी देवाहिदेवो तस्स कीरउ, जाहे| | आयं ताव पुवनिम्माया पडिमा, अंतेउरे चेइयघरं कारियं, पभावती पहाया तिसंझं अच्चेद, अण्णया देवी णच्चइ राया वीणं वाएइ, सो देवीए सीसं न पेच्छइ, अद्धिती से जाया, तो वीणावायणय हत्थओ भई, देवी रुडा भणइ-किं दुहुनच्चिय, निब्बंधे से सिह, सा भणति-किं मम?, सुचिरं सावयत्तणं अणुपालियं, अण्णया चेडिं पहाया भणति-पोत्ताई| आणेहि, ताए रत्ताणि आणीयाणि, रुहा अद्दाएण आया, जिणघरं पविसंतीए रत्तगाणि देसित्ति, आहया मया चेडी,
गोशीपचन्दनवृक्षं वित्वा तत्र प्रतिमा निर्वत्यै काधसंपुरे शिष्या मागतो भरतवर्ष, प्रवहणं पश्यति समुद्स्य मध्ये शापातेन षण्मास्या अमत् , तदा | तेन तदुत्पातिकमुपशमितं सा च पेटा दत्ता, भणितश्च-देवाधिदेवस्थान प्रतिमा कर्त्तव्या, चीतभये उत्तारिता, उदायनो राजा, तापसभक्तः, प्रभावती देवी, वणिग्भिः कथित-देवाधिदेवस्य प्रतिमा कर्तव्येति, तदेन्द्रादीनां कुर्वन्ति, परशुनं वदति, प्रभावत्या श्रुतं, भणति-वर्धमानस्वामी देवाधिदेवतस्य क्रियता, यदा
आहतं सावरपूर्वनिर्मिता प्रतिमा, अन्तःपुरे चैत्यगृहं कारित, प्रभावती माता निसन्ध्यमर्चयति, अन्यदा देवी नृत्यति राजा वीणां वादयति, स देव्याः शीर्ष दान प्रेक्षते, भतिस्तस्य जाता, ततो वीणावादनं हस्ताद् भ्रष्ट, देवी रुष्टा भगति-किं दुष्ट नृत्तं, निर्धन्धे तस्यै शिर्ष, सा भगति-किं मम ? सुचिरं श्रावकरवमनुपादलितम् , अन्यदा चेटी माता भगति-पोतान्यानय, तया रक्तान्यांनीतानि, रष्टा, आदर्शनाहता, जिनगृहं प्रविशन्त्या रक्तानि ददासीति, आइता मृता चेटी,
-STAN
T
INEnian
Anmorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~156~