________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १ / २ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययन [−], मूलं [- /गाथा -], निर्युक्ति: [ ७७६], भाष्यं [१२३...]
॥२९८॥
आवश्यक- तोहे चिंतेइ-मए वयं खंडियं, किं जीवितेनंति ?, रायाणं आपुच्छ भत्तं पञ्चक्खामित्ति, निबंधे जइ परं बोधेसि, पडिरसुर्य, भक्त्तपञ्चक्खाणेण मया देवलोगं गया, जिणपडिमं देवदत्ता दासचेडी खुजा सुस्सूसति देवो उदायणं संबोहेति, न संबुज्झति, सो य तावसभतो, ताहे देवो तावसरूवं करेइ, अमयफलाणि गहाथ सो आगओ, रण्णा आसाइयाणि, पुच्छिओ-कहिं एयाणि फलाणि?, नगरस्स अदूरे आसमो तहिं तेण समं गओ, तेहिं पारद्धो, णासंतो वणसंडे साहवो पेच्छर, तेहिं धम्मो कहिओ, संबुद्धो, देवो अन्ताणं दरिसेइ, आपुच्छित्ता गओ, जाव अस्थाणीए चेव अत्ताणं पेच्छइ, एवं सहो जाओ। इओ य गंधारओ सावगो सवाओ जम्मभूमीओ वंदित्ता वेयढे कणगपडिमाउ सुणेत्ता उववासेण ठिओ, जइ वा मओ दिट्ठाओ वा, देवयाए दंसियाओ तुडा य सबकामियाणं गुलिगाणं सयं देति, ततो णींतो सुणेइ-वीतभए जिणपडिमा गोसीस चंदणमई, तं बंदओ एइ, बंदति, तत्थ पडिभग्गो, देवदत्ताए पडियरिओ, तुद्वेण य से ताओ गुलियाओ
Jus Educato
1 तदा चिन्तयति मया मतं खण्डितं किं जीवितेनेति, राजानमापृच्छति भक्तं प्रत्याख्यामीति, निर्बन्धे यदि परं बोधयसि, प्रतिश्रुतं, भक्तप्रवाख्यानेन सृता देवलोकं गता, जिनप्रतिमां देवदत्ता दासी कुब्जा शुश्रूषते देव उदायनं संबोधयति, न संयुध्यते स च तापसमक्तः, तदा देवस्तापसरूपं करोति, अमृतफलानि गृहीत्वा गतः, राज्ञा आस्वादितानि पृष्टः- कैतानि फलानि ?, नगरस्यावूरे आश्रमः तत्र तेन समं गतः तैः प्रारब्धः, नश्यन् वनखण्डे साधून् पश्यति, तैधर्मः कथितः संबुद्धः, देव आत्मानं दर्शयति, आपृच्छय गतः यावदा स्थानिकायामेवात्मानं पश्यति, एवं श्राद्धो जातः । इतश्च गान्धारः श्रावकः सर्वा जन्मभूमीवेन्दिवा वैताढ्ये कनकप्रतिमाः श्रुत्योपवासेम स्थितः, यदि वा मृतो दृष्टा वा देवतया दर्शिताः, तुष्टा च सर्वकामितानां गुटिकानां शतं ददाति ततो निर्गच्छन् शृणोति वीतभये जिनप्रतिमा गोशीर्षचन्दनमयी, तो वन्दितुमायाति वन्दते तत्र प्रतिभग्नः, देवदत्तया प्रतिपरितः, तुटेन च तस्यैता गुटिका
For False
हारिभद्रीयवृत्तिः विभागः १
~ 157~
॥२९८॥
incibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः