________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...]
आवश्यक
॥२९७॥
CASCACANCE
दिवो, रिद्धी य से दाइया, सो पगहिओ, ताहिं भणिओ-न एएण सरीरेण अम्हे भुंजामो, किंचिज लनपवेसादि करेहिहारिभद्रीजहा पंचसेलाधिपती होहिसि, तोऽहं किह जामि !, ताहिं करयलपुडेण नीओ सउजाणे छड्डिओ, ताहे लोगो आगंतूण
यवृत्तिः | पुच्छइ, ताहे सो भणति-'दिई सुयमणुभूयं जं वित्तं पंचसेलए दीवे' ति, ताहे मित्तेण वारितोवि इंगिणिमरणेण मओवभाग
विभागा | पंचसेलाहिवई जाओ, सहस्स निवेदो जाओ-भोगाण कजे किलिस्सइ, अम्हे जाणता कीस अच्छामोति पचइओ, कालं काऊण अक्षुए उववन्नो, ओहिणा तं पेच्छइ, अण्णया णंदिस्सरवरजत्ताए पलायंतस्स पडहो गले ओलइओ, ताहे वायतो गंदिस्सरं गओ, सहो आगओ तं पेच्छइ, सो तस्स तेयं असहमाणो पलायति, सो तेयं साहरेत्ता भणति-भो ममं जाणसि?
सो भणति-को सक्कादी इंदे ण याणति !, ताहे तं सावगरूवं दसेइ, जाणाविओ य, ताहे संवेगमावन्नो भणति-संदिसह |इयाणि किं करेमि?, भणति-वद्धमाणसामिस्स पडिमं करेहि, ततो ते सम्मत्तबीयं होहित्ति, ताहे महाहिमवंताओ
दृष्टः, अविश्वास दर्शिता, स प्रगृद्धः, ताभ्यां भणितः-मैतेन शरीरेणावां मुबहे, किधिबळनप्रवेशादि कुरु, यथा पचौलाधिपतिर्भविष्यसि इति, तदहं कथं यामि, नाम्यां करतलपुटेन नीतः स्वोयाने त्यक्तः, तदा लोक भागल्य पृच्छति, तदा स भणति-'रई श्रुतमनुभूतं यदृत्त पनशैले द्वीपे इति, तदा मिश्रेण पार्यमाणोऽपि दमिनीमरणेन मुतः पञ्चशैलाधिपतिजातः, श्राद्धस्य निर्वेदो जाता, भोगानां कृते (कार्य) किश्यते, पर्ष जानानः किं तिष्ठाम | इति प्रबजितः, कालं कृत्वाऽच्युते उत्पन्नः, अवधिना तं पश्यति, अन्यदा नन्दीश्वरवरयात्रायां पलायमानस्य पटहो गले उचलगितः, तदा वादयन् नम्दीधरं गतः,
॥२९७॥ बाद आगतः तं प्रेक्षते, सतस्य तेजोऽसहमानः पहायते, स तेजःसंहृत्य भणति-मो मां जानासि ?, स भणति-का पाकादीन् इन्द्वान् न जानाति, तदा तत् | श्रावकरूपं दर्शयति, ज्ञापिता, तदा संवेगमापको भणति-संदिशत इदानी किं करोमि, भगति-वर्धमानस्वामिनः प्रतिमां कुरु, ततो सम्यक्रवचीजं भवि प्यति इति, तदा महाहिमवतो
JAMERIENom
andinrary om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~155~