________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...]
ताहे सो भणति-काओ तुम्भे ?, ताओ भणंति-देवयाओ, सो मुच्छिओ ताओ पत्थेइ, ताओ भणंति-जइ अम्हाहिं कज तो पंचसेलगं दीवं एजाहित्ति भणिऊणं उप्पतिता गयाओ, सो तासु मुच्छिओ राउले सुवण्णगं दाऊण पडहर्ग णीणेति| कुमारणंदि जो पंचसेलगं णेइ तस्स धणकोडिं देइ, थेरेण पडहओ वारिओ, वहणं कारियं, पत्थयणस्स भरियं, थेरो त दवं पुत्ताण दाऊण कुमारणंदिणा सह जाणवत्तेण पस्थिओ, जाहे दूरे समुद्देण गओ ताहे थेरेण भण्णइ-किंचिवि पेच्छसि !, सो भणति-किंपि कालयं दीसइ, थेरो भणति-एस वडो समुद्दकूले पचयपादे जाओ, एयस्स हेल्छेण एवं वहणं | जाहिति, तो तुम अमूढो बडे विलग्गेज्जासि, ताहे पंचसेलगाओ भारंडपक्खी पहिति, तेसिं जुगलस्स तिन्नि पाया, ततो तेसु सुत्तेसु मझिल्ले पादे सुलग्गो होजाहि पडेण अप्पाणं बंधिउं, तो ते तं पंचसेलयं णेहिंति, अह तं वडं न विलग्ग|सि तो एयं वहण वलयामुहं पविसिहित्ति तत्व विणस्सिहिसि, एवं सो विलग्गो, णीओ य पक्खीहि, ताहे ताहिं वाणमंतरीहिं
तवा स भणति-के युवा ?, ते भणतः-देवते, स मूञ्छितः ते प्रार्थयते, ते भणतः-यद्यावाभ्यां कार्य तत् पञ्चशैलं द्वीपमाया इति भणिरदोत्पत्य गते, सतयोमूठितो राजकुले सुवर्ण दत्वा परहं निष्काशयति कुमारनन्दी यः पञ्चशैलं नयति तमै धनकोर्टी ददाति, स्थविरेण पटहो वारितः, प्रवहणं कारितं, पथ्यदनेन भृत, स्थविरस्तत् इन्य पुत्रेन्यो दत्वा कुमारनन्दिना सह यानपानेण प्रस्थितः, यदा दूरं समुद्रण गतस्तदा स्थविरेण भग्यते-किचिदपि प्रेक्षसे !,सत भणति-किमपि कृष्णं दृश्यते, स्थविरो भणति-एष बटः समुद्रकूले पर्वतमूले जातः, एतस्याधस्तात् एतत् प्रवहणं यास्यति, सत् त्वमसूडो बढे विळोः, तमा पन्नशैलात् भारण्डपक्षिण एष्यन्ति, तयोयुगलयोस्त्रयः पादाः, ततस्तेषु सुप्लेषु मध्यमे पादे सुलझो भवेः पटेनाश्मानं बङ्गा, ततस्ते त्वां पनशैलं नेष्यन्ति, अथG तं वटं न चिलगिध्यसि तदा एतत् प्रवहणं वलयामुखं प्रवेक्ष्यति इति तत्र विनक्ष्यसि, एवं स विलयः, नीतश्च पक्षिभिः, तदा ताभ्यां व्यन्तरीभ्यां
natorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~154~