________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७७६], भाष्यं [१२३...]
आवश्यक- व्याख्या-गाथाद्वयार्थः कथानकादवसेयः, तच्चेदम्-तेणे कालेणं तेणं समएणं दसपुरं नाम नयरं, तत्थ सोमदेवो माहणो, हारिभद्री॥२९६॥
|तस्स रुद्दसोमा भारिया, तीसे पुत्तो रक्खिओ, तस्साणुजो फग्गुरक्खिओ। अच्छतु ताव अजरक्खिया, दसपुरनयर | यवृत्तिः कहमुप्पन्न !,-तेणं कालेणं तेणं समएणं चंपाए नयरीए कुमारनंदी सुवण्णकारो इस्थिलोलो परिवसति, सो जत्थ जत्थ सुस्वं
विभागः१ दारियं पासति सुणेति वा तत्थ पंच सुवण्णसयाणि दाऊण तं परिणेइ (ग्रन्थानम् ७५००) एवं तेण पंचसया पिंडिया, हताहे सो ईसालुओ एकक्खंभं पासादं कारिता ताहिं समं ललइ, तस्स य मित्तो णाइलो णाम समणोवासओ। अण्णया।
य पंचसेलगदीवयस्थवाओ पाणमंतरीओ सुरवतिनिओएण नंदीस्सरवरदीवं जत्ताए पस्थियाओ, ताणं च विजमाली नाम पंचसेलाहिपती सो चुओ, ताओ चिंतेति-कंचि वुग्गाहेमो जोऽम्हं भत्ता भविज्जत्ति, नवरं वच्चंतीहि चपाए कुमारणंदी पंचमहिलासयपरिवारो ललंतोदिहो, ताहिं चिंतिय-एस इत्थिलोलो एवं वुग्गाहेमो, ताहे ताहिं उज्जाणगयरस अप्पा दंसिओ.IN
SAASA
२९६॥
तस्मिन् काले समिन् समये दशपुर नाम मगर, तत्र सोमदेवो ब्राह्मणः, तस्य सोमा भायो, तस्याः पुत्रो रक्षिता, समानुजः फागुरक्षितः । विहन्तु टातावदार्यरक्षिताः, दशपुरनगर कधमुत्पन्नम् -तस्मिन् काले सस्मिन् समये चम्पायां नगर्या कुमारनन्दी सुवर्णकारःखीलोलुपः परिवसति, स यत्र यत्र सुरूपा दारिका ||
पश्यति शृणोति वा तत्र पासुवर्णशतानि दावा तां परिणयति, एवं तेन पनाती पिण्डिता, तदा स ईन्योलुरेकस्तम्भं प्रासाद कारयित्वा ताभिः समं छहति- तख च मित्रं नागिलो नाम श्रमणोपासकः । अन्यदा च पञ्चशैलकद्वीपवास्तव्ये व्यन्तयाँ सुरपतिनियोगेन नन्दीश्वरवरद्वीपं यात्रायै प्रस्थिते, तयोख विद्युम्माकी| नाम पनशैलाधिपतिः (पतिः)स युतः, ते चिन्तयता-कञ्चित् व्युहाहयावः य भाषयोमा भवेविति, नवरं वजन्तीम्यां चम्पायां इमारनन्दी पञ्चमहि । लाशतपरिवारो उलन् इष्टः, ताभ्यां चिन्तितम्-एष खीलोलुपः एनं व्युहाहयावा, तदा ताभ्यामुद्यानगताय आत्मा दर्शितः,
andiorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: | आर्यरक्षितस्वामिन: कथानकं (तन्मध्ये कुमारनन्दी सुवर्णकार, प्रभावती राशि, उदायन राजानाम् अपि कथानक)
~153~