________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
Jus Educat
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [- /गाथा -], निर्युक्तिः [ ७७२], भाष्यं [१२३...]
माहेसरीउ सेसा पुरिअं नीआ हुआसणगिहाओ । गयणयलमइवइत्ता वइरेण महाणुभागेण ॥ ७७२ ॥
व्याख्या -'माहेश्वर्याः' नगर्याः 'सेस'त्ति पुष्पसमुदायलक्षणा, सा पुरिकां नगरीं नीता 'हुताशनगृहात्' व्यन्तरदेवकुलसमन्वितोद्यानात् कथम् ? - गगनतलमतिव्यतीत्य- अतीवोलक्ष्य, वइरेण महानुभागेन, भाग:- अचिन्त्या शक्तिरिति गाथाक्षरार्थः ॥ एवं सो विरहंतो चैव सिरिमालं गओ एवं जाव अपुहत्तमासी, एत्थ गाहा
अपुहुत्ते अणुओगो चत्तारि दुवार भासई एगो । पुहताणुओगकरणे ते अत्थ तभ उ बुच्छिन्ना ॥ ७७३ ॥ व्याख्या - अपृथक्त्वे सति अनुयोगः चत्वारि द्वाराणि चरणधर्मकालद्रव्याख्यानि भाषते एकः, वर्तमाननिर्देशफलं प्राग्वत् पृथक्त्वानुयोगकरणे पुनस्तेऽर्था:- चरणादयः तत एव - पृथक्त्वानुयोग करणाद् व्यवच्छिन्ना इति गाथार्थः ॥ साम्प्रतं येन पृथक्त्वं कृतं तमभिधातुकाम आह—
| देविंदबंदिएहि महाणुभागेहि रक्खिअज्जेहिं । जुगमासज्ज विभत्तो अणुओगो तो कओ चउहा ॥ ७७४ ॥ व्याख्या— देवेन्द्रवन्दितैर्महानुभागैः रक्षितार्यैर्दुर्वलिकापुष्पमित्रं प्राज्ञमप्यतिगुपिलत्वादनुयोगस्य विस्मृतसूत्रार्थमत्रलोक्य युगमासाद्य प्रवचनहिताय 'विभक्तः' पृथक् पृथगवस्थापितोऽनुयोगः, ततः कृतश्चतुर्द्धा चरणकरणानुयोगादिरिति गाथार्थः ॥ साम्प्रतमार्यरक्षितस्वामिनः प्रसूतिं प्रतिपिपादयिषयाऽऽह
माया य रुद्द सोमा पिआ य नामेण सोमदेवृत्ति । भाषा व फग्गुरक्खिअ तोसलिपुत्ता य आयरिया || ७७५॥ निज्जवण भद्दगुत्ते की सुं पढणं च तस्स पुव्वगयं । पव्वाविओ अ भाया रक्खिअखमणेहिं जणओ अ || ७७६ ॥ १ एवं स विहरनेव श्रीमाकं गतः, एवं यावदपृथक्त्वमासीत्, अन्न गाथा
For Falste
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~152~