________________
आगम
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं -/गाथा-], नियुक्ति: [७६७], भाष्यं [१२३...]
(४०)
आवश्यक
॥२९॥
E
%AE%
भवियजणविबोहणं करेंतो विहरइ । इओ य पाडलिपुत्ते नयरे धणो सेट्ठी, तस्स धूया अइव रूववती, तस्स यजाणसालाए हारिभद्री|साहूणीओ छियाओ, ताओ पुण वइरस्स गुणसंथर्व करेंति, सभावेण य लोगो कामियकामियओ, सिडिधूया चिंतेइ- यवृत्तिः जइ मम सो पति होज तोऽहं भोगे अँजिस्स, इयरहा अलं भोगेहि, वरगा एंति, सा पडिसेहावेइ, ताहे साहेति पवइयाओविभागा? सो ण परिणेइ, सा भणइ-जइ न परिणेइ अहंपि पवज गिहिस्स, भगवपि विहरतो पाडलिपुत्तमागओ, तत्थ से राया | सपरियणो अम्मोगइयाए निग्गओ, ते पबइगा फडगफडगेहिं एंति, तत्थ बहवो उरालसरीरा, राया पुच्छइ-इमो भगवं वइरसामी ?, ते भणति-न हवइ, इमो तस्स सीसो, जाव अपच्छिमं विंद, तत्थ पविरलसाहुसहितो दिहो, राइणा वंदिओ, ताहे उजाणे ठिओ, धम्मोऽणेण कहिओ, खीरासवलद्धी भगवं, राया हयहियओ कओ, अंतेउरे साहइ, ताओ| भणंति-अम्हेऽवि वच्चामो, सबं अंतेउरं निग्गयं, सा य सेडिधूया लोगस्स पासे सुणेत्ता किह पेच्छिज्जामित्ति चितेती
भव्यजनविबोधनं कुर्वन् विहरति । इतश्च पाटलीपुत्रे नगरे धनः श्रेष्ठी, तस्स दुहिता अतीव रूपवती, तस्य च यानशालायां साध्व्यः स्थिताः, ताः पुन| बैजस्व गुणसंस्तवं कुर्वन्ति, स्वभावेनैव लोकः कामितकामुकः, श्रेलुिहिता चिन्तयति-यदि मम स पतिर्भवेत् तदाऽहं भोगान् भोल्ये, इतरथाऽलं भोगः, | बरा आधान्ति, सा प्रतिषेधयति, तदा साधयन्ति प्रबजितका:-सन परिणेष्यति, सा भणति-यदि न परिणेष्यति अहमपि प्रनयां ग्रहीष्यामि, भगवानपि | बिहरन पाटलीपुत्रमागतः, तत्र तस्स (स) राजा सपरिवनः महंपूर्विकया निर्गतः, ते प्रजजितकाः स्पर्धकसकरायाम्ति, तत्र बहव उदारशरीराः, राजा। | पृच्छति-अयं भगवान् वनस्वामी!, ते भणन्ति-न भवति, अयं तख शिष्यः, यावदपश्चिमं वृन्द, तन्त्र अविरलसाधुसहितो दृष्टः, राज्ञा घन्दितः, तदोषाने । ॥२९॥ स्थितो, धर्मोऽनेन कथितः, क्षीराश्रवलब्धिको भगवान्, राजा हतहृदयः कृतः, अन्तःपुराय कथयति, ता भणस्ति-वयमपि बजामः, सर्वमन्तःपुरं निर्गतं, | सा च छिदुहिता लोकख पार्थे श्रुत्वा कथं प्रेक्षयिष्य इति चिन्तयन्ती
4
M
NEaadhana
HandiDrary au
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~147~