________________
आगम
(४०)
ཡྻ
सूत्रांक
[-]
अनुक्रम
[-]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययन [−], मूलं [- /गाथा -], निर्युक्ति: [ ७६६ ], भाष्यं [ १२३...]
सार्हेति, ते अन्नमन्नाणि वागरेंति, गुरू भणंति-ण याणह तुम्भे, अज्ज मम पाडिच्छओ एहिति, सो सवं मुत्तत्थं घेत्थिहिन्ति, भगवंपि बाहिरियाए बुच्छो, ताहे अइगओ दिहो, सुयपुढो एस सो वइरो, तुट्ठेहिं उबगूहिओ, ताहे तस्स सगासे दस पुखाणि पढिताणि, तो अणुष्णानिमित्तं जहिं उद्दिो तहिं चैव अणुजाणियवोति दसपुरमागया । तत्थ अणुष्णा आरद्धा ताय नवरि तेहिं जंभगेहिं अणुण्णा उवढविया, दिवाणि पुष्काणि चुण्णाणि य से उवणीयाणित्ति ॥ अमुमेवार्थं चेतस्यारोप्याह ग्रन्थकृत्
जस अणुनाए वायगतणे दसपुरंभि नयरंमि । देवेहि कया महिमा पयाणुसारिं नम॑सामि ॥ ७६७ ॥ व्याख्या -यस्यानुज्ञाते 'वाचकत्वे' आचार्यत्वे दसपुरे नगरे 'देवैः' जृम्भकैः कृता महिमा, सम्पादिता पूजेति भावना, तं पदानुसारिणं नमस्य इति गाथार्थः ॥ ४४ ॥
अण्णय य सीहगिरि वइरस्स गणं दाऊण भत्तं पच्चक्खाइऊणं देवलोगं गओ । वइरसामीऽवि पंचहिं अणगारसएहिं संपरिवुडो विहरइ, जत्थ जत्थ वच्च तत्थ तत्थ ओरालवण्णकित्तिसदा परिम्भमंति, अहो भगवंति, एवं भगवं
3 कथयन्ति ते अम्पदम्यत् व्याकुर्वन्ति, गुरवो भणन्ति न जानीथ यूयम् अद्य मम प्रतीच्छक एष्यति, स सर्व सूत्रार्थ ग्रहीष्यतीति भगवानपि बाहिरिकायामुषितः, तदा आगतो दृष्टः श्रुतपूर्व एष स वज्रः तुष्टैरुपगृहितः, तदा तस्य सकाशे दश पूर्वाणि पठितानि ततोऽनुज्ञानिमित्तं यनोटिस त्रैवानुज्ञातव्य इति दशपुरमागताः तत्राऽनुशाऽऽरब्धा तावचवरं तेर्जुम्भकेरनुज्ञा उपस्थापिता, दिव्यानि पुष्पाणि चूर्णानि चात्रै उपनीतानीति । २ अन्यदा सिंहयिरिज्ञवामिनं गर्ण दरवा भक्तं प्रत्याख्याय देवलोकं गतः । वज्रस्वाम्यपि पञ्चभिरनगारशतैः संपरिवृतो विहरति, यत्र यत्र व्रजति तत्र तत्र उदावर्णकीचिशब्दाः परिभ्राम्यन्ति, अहो भगवानिति, एवं भगवान्
For Final P
www.janbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
~146~