________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-२९] “आवश्यक ” - मूलसूत्र - १/२ ( मूलं + निर्युक्तिः+वृत्तिः)
अध्ययन [−], मूलं [- /गाथा - ], निर्युक्तिः [७६६], भाष्यं [१२३...]
॥२९२॥
आवश्यक- ४ एसे सुयक्खंधो लहुं समप्पेजा, जं आयरियसगासे चिरेण परिवाडीए गिण्हंति तं इमो एकाए पोरसीए सारेइ, एवं सो तेसिं बहुमओ जाओ, आयरियाऽवि जाणाविओत्तिकाऊण आगया, अवसेसं च वरं अज्झाविज्जउत्ति, पुच्छंति य -सरिओ सज्झाओ ?, ते भति-सरिओ, एसच्चैव अम्ह वायणायरिओ भवउ, आयरिया भणति होहिइ, मा तुम्भे एतं परिभविस्सह अतो जाणावणाणिमित्तं अहं गओ, ण उण एस कप्पो, जओ एतेण सुर्य कन्नाहेडएण गहियं, अओ एयस्स उस्सारकप्पो करेयवो, सो सिग्घमोस्सारेइ, वितियपोरुसीए अत्थं कहेइ, तदुभयकष्पजोगोत्तिकाऊण, जे य अत्था आयरियस्सवि संकिता तेऽवि तेण उग्घाडिया, जावइयं दिद्विवायं जाणंति तत्तिओ गहिओ, ते विहरंता दसपुरं गया, उज्जेणीए भद्दगुत्ता नामायरिया, थेरकप्पट्ठिता, तेसिं दिट्टिवाओ अस्थि, संघाडओ से दिन्नो, गओ तस्स सगासं, भद्दगुत्ता थेरा सुविणगं पासंति-जहा किर मम पडिग्गहो खीरभरिओ आगंतुएण पीऊ समासासिओ य, पभाए साहूणं
Jus Educat
घुसमाबाद, यदाचार्यसकाशे चिरेण परिपाठ्या गृह्यते तदयमेकया पौरुपया सारयति एवं स तेषां बहुमतो जातः, आचार्या अपि ज्ञापित इतिकृत्वा आगताः, अवशेषं च वरमध्याप्यतामिति पृच्छन्ति च सृतः स्वाध्यायः ?, ते भगन्ति सुतः, एवास्माकं वाचनाचाय भवतु, आचार्या भणन्ति भविष्यति मा यूयमेनं परिभूत अतो ज्ञापनानिमित्तमहं गतः, न पुनरेष कव्यः यत एतेन श्रुतं कर्णाटकेन गृहीतम्, अत एतस्योत्सारकल्पः कर्त्तव्यः, स शीघ्रमुत्सारयति, द्वितीयपौरुध्यामर्थं कथयति, तदुभयकरूपयोग्य इतिकृत्वा, ये चार्था आचार्यस्यापि शङ्कितास्तेऽपि सेनोद्द्घाटिताः, यायन्तं दृष्टिवादं जानन्ति तावान् गृहीतः, ते विहरन्सो दशपुरं गताः, उज्जयिन्यां भद्रगुप्तनामान आचार्याः स्थविरकल्पस्थिताः तेषां दृष्टिवादोऽस्ति, संघाटकोऽमै दत्तः, गतस्तस्य सकाशं, भङ्गगुप्ताश्च स्थविराः स्वयं पश्यन्ति यथा किल मम पतद्वहः क्षीरभूत भागन्तुकेन पीतः समाश्वासितश्च प्रभाते साधुभ्यः * समासिओ अप्र०
Forsy
हारिभद्रीयवृत्तिः विभागः १
~ 145~
॥२९२॥
incibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः