________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७६७], भाष्यं [१२३...]
-%4564
%
है अच्छति, वितियदिवसे पिया विनविओ-तस्स देहि, अण्णहा अप्पाणं विवाएमि, ताहे सबालंकारभूसियसरीरा कया,
अणेगाहिं धणकोडिहिं सहिया णीणिया, धम्मो कहिओ, भगवं च खीरासवलद्धीओ, लोओ भणति-अहो सुस्सरो भगवं ४ सवगुणसंपन्नो, णवरि रूवविहूणो, जइ रूवं होतं सवगुणसंपया होता, भगवं तेसिं मणोगयं नाउं तत्थ सयसहस्सपत्तपउमर विउबति, तस्स उवरि निविट्ठो, रूवं विउबति अतीव सोम, जारिस परं देवाणं, लोगो आउट्टो भणति-एय एयस्स साहावियं रूवं, मा पत्थणिज्जो होहामित्ति विरूवेण अच्छइ सातिसउत्ति, रायाऽवि भणति-अहो भगवओ एयमवि अस्थि, ताहे अण
गारगुणे वण्णेइ-पभू य असंखेजे दीवसमुद्दे विउवित्ता आइन्नविइन्नए करेत्तएत्ति, ताहे तेण स्वेण धम्मं कहेति, ताहे & सेविणा निमंतिओ भगवं विसए निंदति, जइ ममं इच्छइ तो पबयउ, ताहे पचतिया ॥ अमुमेवार्थ हदि व्यवस्थाप्याह
जो कन्नाह धणेण य निमंतिओ जुव्वर्णमि गिहवइणा । नयरंमि कुसुमनामे तं चइररिसिं नमसामि ॥ ७६८॥
2-58
तिष्ठति, द्वितीयदिवसे पिता विज्ञप्त:-सी देदि, अन्यथा आत्मानं व्यापादयामि, तदा सर्वालङ्कारभूपितशरीरा कृता, अनेकाभिर्धनकोटिभिः सहिता नीता, धर्मः कथितः, भगवान क्षीरानवलब्धिका, लोको भणति-अहो मुखरो भगवान् सर्वगुणसंपनः, नवरं रूपविहीनः, यदि रूपमभविष्यत् सर्वगुणसंपदभविष्यत्, भगवान् तेषां मनोगतं ज्ञात्वा तत्र शतसहस्रपत्रपमं बिकुर्वति, तखोपरि निविष्टः, रूपं विकुर्वति अतीच साम्ब, पादशं परं देवानां, लोक भावृत्तो भणति-एतदेतख खाभाविक रूपं, मा प्रार्थनीयो भूवमिति विरूपस्तिष्ठति सातिशय इति, राजाऽपि भणति-अहो भगवत एतदष्यति, तदा अनगारगुणान् | वर्णयति-प्रभुनासंख्येषान् द्वीपसमुदान विकुछ आकीर्णविप्रकीर्णान् कमिति, तदा तेन रूपेण धर्म कथयति, तदा भेटिना निमन्त्रितो, भगवान् विषयान् । | निन्दति, यदि मामिच्छति तदा प्रव्रजतु, तदा प्रबजिता ।
SINEMON
UIDharam
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~148~