________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७६४], भाष्यं [१२३...]
हारिभद्रीयवृत्तिः विभागः १
आवश्यक- पुणो य पेलवसत्ता, तम्हा एसा चेव वाहरउ, ताहे सा आसाहत्थीरहवसहगेहि य मणिकणगरयणचित्तेहिं बालभावलो-
भावाएहि भणइ-एहि पइरसामी 1, ताहे पलोईतो अच्छद, जाणइ-जइ संघ अवमन्नामि तो दीहसंसारिओ भविस्सामि, ॥२९॥ 18 अविय-एसावि पवइस्सइ, एवं तिन्नि वारा सहाविओ न एइ, ताहे से पिया भणइ-जइऽसि कयववसाओ धम्मज्झयमू-
सियं इमं वइर! । गेण्ह लहुं रयहरणं कम्मरयपमजणं धीर! ॥१॥ ताहेऽणेण तुरितं गंतूण गहियं, लोगेण य जयइ धम्मोत्ति उक्कठिसीहनाओ कतो, ताहे से माया चिंतेइ-मम भाया भत्ता पुत्तो य पपइओ, अहं किं अच्छामि, एवं सावि पवाइया जो गुज्झएहिं बालो णिमंतिओ भोयणेण वासंते । णेच्छह विणीयविणओ तं वइररिसिं णमंसामि ॥१६॥
व्याख्या-यः गुह्यकैर्देवैः बालस्सन् 'निमंतिउ' ति आमन्त्रितः भोजनेन वर्षति सति, पर्जन्य इति गम्यते, नेच्छति | विनीतविनय इति, वर्तमान निर्देशस्त्रिकालगोचरसूत्रप्रदर्शनार्थः, पाठान्तरं वा 'नेच्छिंसु विणयजुत्तोतं वइररिसिं नमसामि' ति, अयं गाथासमुदायार्थः । अवयवार्थः कथानकादवसेयः, तच्चेदम्
SACSCk
॥२९॥
पुन कोमलसवा, तस्मादेषव व्याहरत, तदा सा अवहस्तिरथवृषभश्च मणिकनकरवचित्रबालभावलोभावहभणति-एहि वनस्वामिन् !, सदा प्रलोकयन् | | तिष्ठति, जानाति-यदि सहमवमन्ये तदा दीर्घसंसारो भविष्यामि, अपिच-एषाऽपि प्रजिष्यति, एवं त्रीन् बारान् शब्दितो नैति, तदा तस्य पिता भणतियद्यसि कृतम्यवसायो धर्मध्वजमुचितमिमं वन ! गृहाण लघु रजोहरणं कर्मरजःप्रमानं धीर! ॥१॥ तदाऽनेन त्वरितं गत्वा गृहीतं, लोकेन च जयति जिनधर्म एत्युकृष्टिसिंहनादः कृतः, सदा तस्य माता चिन्तयति-मम भ्राता भर्ता पुत्रश्च प्रवजितः, आई कितिष्ठामि , एवं साऽपि मनजिता, सुक्यवसाओ
JABERatunintimational
Swatanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~141~