________________
आगम (४०)
[भाग-२९] “आवश्यक”– मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -1, मूलं [- /गाथा-], नियुक्ति: [७६४], भाष्यं [१२३...]
4--0
भणइ य-सारक्खह एयं, पवयणस्स आहारो भविस्सइ एस, तत्थ से वहरो चेव नाम कयं, ताहे संजईण दिण्णो, ताहिं | सेज्जातरकुले, सेज्जातरगाणि जाहे अप्पणगाणि चेडरूवाणि पहाणेति मंडेंति वा पीहगं वा देति ताहे तस्स पुर्वि, जाहे उच्चारादी आयरति ताहे आगारं दंसेइ कूवइ वा, एवं संवहुइ, फासुयपडोयारो तेसिमिठ्ठो, साहूवि बाहिं विहरंति, ताहे सुनंदा पमग्गिया, ताओ निकुखेवगोत्ति न देंति, सा आगंतूण थणं देइ, एवं सो जाव तिवरिसो जातो । अन्नता साहू विहरंता आगता, तत्थ राउले ववहारो जाओ, सो भणइ-मम एयाए दिण्णओ, नगरं सुनंदाए पक्खियं, ताए बहूणि खेलणगाणि गहियाणि, रण्णो पासे ववहारच्छेदो, तत्थ पुबहोत्तो राया दाहिणतो संघो सुनंदा ससयणपरियणा वामपासे णरवइस्स, तत्थ राया भणइ-ममकरण तुम्भे जतो चेडो जाति तस्स भवतु, पडिस्सुतं, को पढम बाहरतु , पुरिसातीओ धम्मुत्ति पुरिसो वाहरतु, ततो नगरजणो आह-एएसिं संवसितो, माता सद्दावेउ, अबिय माता दुकरकारिया।
X
-SC
भणति च-संरक्षतेनं, प्रवचनखाधारी भविष्यत्येषः, तत्र तस्य बन्न एव नाम कृतं, तदा संयतीभ्यो दत्तः, ताभिः शय्यातरकुले, शय्यातरा बदाऽऽरमनश्रेटरूपाणि सपयन्ति मण्यन्ति वा मान्यं वा ददति तदा तसै पूर्व, यदोच्चारादि भाचरति तदाकारं दर्शयति कूजति वा, एवं संवर्धते, प्रासुकप्रतिकारस्तेषा(मिटः, साधनोऽपि बाहिर्षिहरन्ति, तदा सुनन्दा मागयितुमारब्धा, ना निक्षेपक इति न ददति, साऽऽगत्य सन्यं ददाति, एवं स थावनिवार्षिको जातः । सम्पदा साधचो बिहरन्त आगताः, सब राजाले व्यवहारो जातः, स भणति-ममैतया दः, मगर सुनन्दायाः पाक्षिक, तया बहुनि कीटनकानि गृहीतानि राज्ञः पार्थ व्यवहारच्छेदः, तत्र पूर्वाभिमुखो राजा दक्षिणयां ससुनन्दा सस्वजनपरिजनाः वामपाः नरपतेः, तत्र राजा भणति-अमीकृतेन युष्माकं यतो दारको याति तस्य भवतु, प्रतिश्रुतं, का प्रथमं ब्याहस्तु ?, पुरुषादिको धर्म इति पुरुषो व्याहरतु, ततो नगरजन आह-एतेषां परिचिता, माता शब्दयत, अपिच-माता दुष्करकारिका
JAMEaia
n d
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~140