________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७६४], भाष्यं [१२३...]
आवश्यक-
हारिभद्रीयवृत्तिः विभागार
॥२८९॥
जाओ, तत्थ य महिलाहिं आगताहिं भण्णइ-जह से पिया ण पबइओ होतो तो लट्ठहोतं,सोसण्णी जाणति-जहा मम पिया पवइओ, तरसेवमणुचिंतेमाणस्स जाईसरणं समुप्पन्न, ताहे रत्ति दिवा य रोवइ, वरं निविजंती, तो सुहं पवइस्संति, एवं छम्मासा वचंति । अण्णया आयरिया समोसढा, ताहे अजसमिओ धणगिरी य आयरियं आपुच्छंति-जहा सण्णातगाणि |पेच्छामोत्ति, संदिसाविति, सजणेण य वाहित, आयरिएहिं भणिय-महति लाहो, जं अज सश्चित्तं अचित्तं वा लहह त सर्व लएह, ते गया, जवसग्गिजिउमारद्धा, अण्णाहिं महिलाहिं भण्णइ-एयं दारगं उबडेहिं, तो कहिं णहिति, पच्छा ताए भणियं-मए एवइयं कालं संगोविओ, एताहे तुमं संगोवाहि, पच्छा तेण भणियं-मा ते पच्छायावो भविस्सइ, ताहे सक्खिं काऊण गहितो छम्मासिओ ताहे चोलपट्टएण पत्ताबंधिओ, न रोवइ, जाणइ सण्णी, ताहे तेहिं आयरिएहिं भाणं भरियति हत्थो पसारिओ, दिण्णो, हत्थो भूमि पत्तो, भणइ-अज्जो नजइ बहरंति, जाव पेच्छंति देवकुमारोवर्म दारगति,
%
%
%
%
*
%
%
%
१जातः, तत्र च महिलाभिरागताभिर्भण्यते-पोतस्य पिता न प्रबजितोऽभविष्यत्तदा लटमभविष्यत, स संज्ञी जानाति-यथा मम पिता प्रवजितः, तखेवमनुचिन्तयतो जातिसरणं समुत्पन्नं, तदा रात्री दिवा च रोदिति, वरं निर्विचते इति, ततः सुखं प्रनजिष्यामीति, एवं षण्मासा व्रजन्ति । भम्पदाऽऽचाया। समवस्ताः , तदाऽऽर्यसमितो धनगिरिश्वाचार्यमापूच्छतो-यथा सज्ञातीयान् पश्याव इति, संदिशतः, शाकुनेन च व्याहृतम्, आचार्यभणितम्-महोल्लामा, पदप सचित्तमचित्तं वा लभेयार्था तत्सर्व प्रायंती गती, उपसर्गविनमारब्धा, अन्याभिमहिलाभिर्मण्यते-पनं दारकमपस्थापय, ततः नेष्यतः, पात्तया भाणत मयतावन्तं कालं संगोपितोऽधुना त्वं संगोपय, पश्चात्तेन भणित-मा तव पश्चात्तापोभत. तमासाक्षिणः करवा ग्रहीत: पापमासिकस्सदाचालपट्टकन पत्रिवधामा (मोलिको काया), न रोदिति, जानाति संज्ञी, तदा तैराचार्यांजनं भारितमिति हस्तः प्रसारितः, दो, दसो भूमि प्राप्तः, भणति-आर्य! शायते पत्रमिति' पावत् प्रेक्षन्ते देवकुमारोपमं दारकमिति,
॥२८९||
%
JAMEaintainian
ainatorary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~139~