________________
आगम (४०)
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन -1, मूलं [-/गाथा-], नियुक्ति: [७६४], भाष्यं [१२३...]
%
Wणति-किं देवाणं वयणं गेझं? आतो जिणवराणं ?, गोयमो भणति-जिणवराणं, तो किं अद्धिति करेसि?, ताहे सामी। प्रचित्तारि कडे पण्णवेइ, तंजहा-सुंबकडे विदलकडे चम्मकडे कंबल कडे, एवं सीसावि सुंबकडसमाणे ४, तुमं च गोयमा! मम कम्ब| 21
लकडसमाणो, अविय-चिरसंसिट्ठोऽसि मे गोयमा, पण्णत्तीआलावगाभाणियबा, जाव अविसेसमणाणत्ता अंते भविस्सामो.18 WIताहे सामी गोयमनिस्साए दुमपत्तयं पण्णवेह । देवो वेसमणसामाणिओ ततो चाइऊण अवंतीजणवए तुंबवणसन्निवेसे
धणगिरी नाम इम्भपुत्तो, सो य सड्डो पचइउकामो, तस्स मातापितरो बारेंति, पच्छा सो जत्थ जस्थ परिजइ ताणि २ विपरिणामेड, जहाऽहं पवइसकामो । इतो य धणपालस्स इन्भस्स दुहिया सुनंदानाम, सा भणइ-मर्म देह, ताहे सा तस्स टिण्णा। तीसे य भाया अजसमिओ नाम पुर्व पवइतओ सीहगिरिसगासे । सुनंदाए सो देवो कुच्छिसि गम्भत्ताए उववण्णो, ताहे धणगिरी भणइ-एस ते गम्भो बिइज्जओ होहित्ति सीहगिरिसगासे पवइओ, इमोऽवि नवहं मासाणं दारगो
C
EOSSESEARCH
OREGAORTAL
भणति-किं देवानां वचनं माहामातो जिनवराणाम् । गीतमो भणति-जिनवराणां, ततः किमति करोषि , तदा स्वामी चतुरः कटान् प्रशापयति तयथा-गुम्बकटो चिदलकटकटः कम्बलकटः, एवं शिष्या भपि शुम्बकटसमामा, त्वं च गौतम! मम कम्बलकटसमानः, अपिच-चिरसंसोऽसि मया गौतम!, प्रशस्यालापका भणितव्याः, यावत् अविशेषनानात्वो अन्ते भविष्यावः, तदा स्वामी गौतमनिश्रया दुमपत्रकं प्रज्ञापयति । देवो वैश्रमणसामानिकस्ततश्युत्वाऽवन्तीजनपदे तुम्बवनसधिवेशे धन गिरि मेभ्यपुत्रः, स च श्रादः प्रनजितुकामः, तस्य मातापितरौ बारयतः, पश्चात्स यत्र यन्त्र नियते तान् तान् विपरि णमयति यथाऽहं मनजितुकामः । इतच धनपाळस्पेभ्यस्य दुहिता सुनन्दा माम, सा भणति-मां दत्त, तदा सा तस्मै दचा । तस्याश्च नाताऽऽर्थसमितो नाम पर्व नजितः सिंहगिरिसकाशे । सुनन्दायाः स देवः कुक्षी गर्भतयोत्पतः, तदा धनगिरिभणति-एष तव गौं द्वितीयको भविष्यतीति सिंहगिरिसकाशे । ममजिता, अयमपि नवसु मासेषु दारको * क्याहो
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~138~