________________
आगम
[भाग-२९] “आवश्यक”- मूलसूत्र-१/२ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययन [-], मूलं [-/गाथा-], नियुक्ति: [७६४], भाष्यं [१२३...]
(४०)
आवश्यक- ॥२८॥
प्रत सूत्रांक
सीसा, सामी भणति-तुभ य अम्ह य तिलोयगुरू आयरिया, ते भणति-तुभवि अण्णो?, ताहे सामी भयवतो हारिभद्रीगुणसंथवं करेइ, ते पवाविता, देवयाए लिंगाणि उवणीयाणि, ताहे भगवया सद्धिं वचंति, भिक्खावेला य जाता, भगवंयवृत्तिः भणइ-किं आणिजउ पारणमित्ति, ते भणति-पायसो, भगवं च सबलद्धिसंपुण्णो पडिग्गहं घतमधुसंजुत्तस्स पायसस्स दि विभागात भरेत्ता आगतो, ते भगवता अक्खीणमहाणसिएण सधे उपट्टिया, पच्छा अप्पणा जिमितो, ततो ते सुइतरं आउट्टा, तेर्सि च सेवालभक्खाणं पंचण्हवि सयाणं गोतमसामिणो तं लद्धिं पासिऊण केवलनाणं उप्पण्णं, दिण्णस्स पुणो सपरिवारस्स भगवतो छत्तातिच्छत्तं पासिऊण केवलनाणं उप्पन्नं, कोडिण्णस्सवि सामि दद्दण केवलनाणं उप्पन्नं, भगवं च पुरओ पकड्ढमाणो सामिं पदाहिणं करेइ, ते केवलिपरिसं गता, गोयमसामी भणइ-एह सामि वंदह, सामी भणइ-गोयमा! मा केवली आसाएहि, भगवं आउट्टो मिच्छामिदुक्कडंति करेइ, ततो भगवओ सुहुतरं अद्धिती जाया, ताहे सामी गोयमं
शिष्याः, स्वामी भणति-युष्माकममाकं च त्रिलोकगुरव आचार्याः, ते भणन्ति-युष्माकमपि अन्यः १, तदा स्वामी भगवतो गुणसंस्तवं करोति, ते प्रवाजिताः, देवतया सिङ्गान्युपनीतानि, तदा भगवता सार्ध ब्रजन्ति, भिक्षावेला च जाता, भगवान भणति-किमानीयतां पारणमिति, ते भणन्ति-पायसः, भगवांश्च सर्वलम्धिसंपूर्णः पत्तई घृतमधुसंयुक्केन पायसेन भृत्वाऽप्रातः, ते भगवताऽक्षीणमहानसिकेन सर्व उपस्थापिताः, पवादात्मना जेमितः, ततस्ते सुष्टुतरमावृत्ताः, तेषां च शेवालभक्षकाणी पञ्चानामपि शतानां गौतमस्वामिनस्तां लधि दृष्ट्वा केवलज्ञानमुत्पश्चं, दत्तस्य पुनः सपरिवारस्य भगवत छनातिच्छन दृष्ट्वा केवलज्ञानमुत्पन्नं, कौडिन्यस्थापि स्वामिनं दृष्ट्वा केवलज्ञानमुस्पन, भगवांश्च पुरतः प्रकृप्यन स्वामिनं प्रदक्षिणीकरोति, ते केवलिपर्षदं गताः, गौतमस्वामी
॥२८॥ भणति-पुत स्वामिनं बन्दध्वं, स्वामी भणति-पौतम 1 मा केवलिन आशातय, भगवानावृत्तो मिथ्यामेदुष्कृतमिति करोति, ततो भगवतः मुष्ठतरमाएतिजाता, तदा स्वामी गौतम
अनुक्रम
Tanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~137